________________
जैनशिलालेख-संग्रह मन् तपितृभ्यो रिपुमवविमवोद्भूत्यमाबैकहेमुर्लक्ष्मीवानिन्द्रराजो
गुणिजननिकरान्तश्चमत्का३५ रकारी। रागादन्यान् ब्युदस्य प्रकटितविनया यं नृपं सेवमाना
राजश्रीरेव चक्रे स(कल)कविजनोद्गीततथ्यस्वभावं ॥ (३४) निर्वाणावाप्तिवानासहितहितजनो३६ पास्यमाना सुवृत्तं वृत्तं जित्वान्यराज्ञां चरितमुदयवान् सर्वतो हिंसकेभ्यः । एकाकी दृप्तवैरिस्खलनकृतिसहप्रातिराज्येशशंकु
लाटीयं मण्डलं ३७ यस्तपन इव निजस्वामिदत्तं ररक्ष ॥ (३५) यस्यांगमात्रजयिनः
प्रियसाहसस्य क्षमापालवेषफलमेव बभ(व) सैन्यं । मुक्त्वा च
सर्वभुवनेश्वरमादिदे - दूसरा पत्र : दूसरा माग ३८ वं नावन्दतान्यममरेष्वपि यो मनस्वी ॥ (३६) श्रीकर्कराज इति
रक्षितराज्यमारस्सारः कुलस्य तनयो नयशालिशौर्यः । तस्या - ३९ भवद् विम(व)नन्दितबन्धुसार्थः पार्थः सदैव धनुषि प्रथम
श्शुचीनां ॥ (३७) दानेन मानेन सदाज्ञया वा शौर्येण वीर्येण च
कोपि मपः । एतेन साम्योस्ति ४० न वेति कीर्तिस्सकौतुका भ्राम्यति यस्य लोके ॥ (३८) स्वेच्छा
गृहीतविषया(न्)दृढसंघमाज: प्रोवृत्तप्ततरशौल्कितराष्ट्रकूटान् ।
उत्खातखडगनिज - ४१ बाहुबलेन जित्वा योमोघवर्षमचिरात् स्वपद व्यधत्त ॥ (३९)
तेनेदमनिलविद्युञ्चंचलमालोक्य जीवितमसारं । क्षितिदानपरम
पुण्यः प्रवर्तितो ध४२ मंदायोयम् ॥ (३०) स च समधिगताशेषमहाशब्दमहासामन्ता