________________
५५ ]
सूरत ताम्रपत्र
३३
२६ वीर्यः ।। ( २३ ) रक्षता येन निश्शेषं चतुरम्भोधिसंयुतं । राज्यं धर्मेण लोकानां कृता हृष्टिः परा हृदि ॥ (२४) योसौ प्रसाधित(समुन्नत) सारदुर्गा गांगौघसन्ततिनिरोध
२७ विवृद्धकीर्तिः । आत्मीकृतोक्षत वृषांक विभूतिरुच्चैन्यं ततान परमेश्वरतामिहैकः || (२५) तस्यात्मजो जगति सत्प्रथितोरुकीर्तिगविन्दराज इ
२८ ति गोत्रललामभूतः त्यागी पराक्रमधन: प्रकटप्रतापः सन्तापि - ताहितजनो जनवल्लभोभूत् ॥ (२६) पृथ्वीवल्लभ इति च प्रथितं यस्या
२९ परं ज ( ग ) ति नाम । यश्वतुरुदधिसीमामेको वसुधां वशे चक्रे ।। (२७) एकोप्यनेकरूपो यो ददृशे भेदवादिभिरिवात्मा । परबलजलधिमपारं
३० तरन् स्वदोर्भ्यां रणे रिपुभिः ॥ ( २८ ) एको निर्हेतिरहं गृहीतशस्त्रा मे परे बहवो । यो नैवंविधमकरोचितं स्वप्नेपि किमुताजौ || (२९) राज्याभिषेकलशैरभि
३१ षिच्य दत्तां राजाधिराजपरमेश्वरतां स्वपित्रा । अन्यैर्महानृपतिभिर्बहुभिस्समेत्य स्तस्मादिमिर्भुजबलादवलुप्यमानां ॥ (३०) एकोने कनरेन्द्र वृन्द्रसहिता
३२ न्यस्तान् समस्तानपि प्रोरखा (ता) सिलताप्रहारविधुरां बध्वा महासंयुगे । कक्ष्मी (म ) ध्यचलां चकार विकसत् सञ्चामरग्राहिणीं संसीदद्गुरुविप्रसज्जन सुहृद्वं
३३ धूपभोग्यां भुवि ॥ (३१) तत्पुत्रोत्र गते नाकमा कम्पितरिपुप्रजे । श्रीमहाराज सर्वाख्यः ख्यातो राजाभवद् गुणैः ॥ (३२) अर्थिषु यथार्थतां यस्मममिष्टफला प्तिलब्धता
३४ षेषु । वृद्धिनिनाय परमाममोघवर्षाभिधानस्य || ( ३३ ) राजा
३