________________
जैनशिलालेख-संग्रह १७ स्मभुजजातबलावलेपमाजी विजिस्य निशितासिलताप्रहारैः ।
पानिध्वजावलिशुमामचिरेण यो हि राजाधिराजपरमेश्वरतां १८ ततान ॥ (१६) क्रोधादुरखातखड्गं प्रसृतरिपुभयैर्मासमानं
समन्तादाजादुवृत्तवैरिप्रकटगजघटाटोपसंक्षोमदभं । सौर्य स्यक्त्वारिदूसरा पत्र : पहला माग १९ वर्गो मयचकितवपुः क्वापि दृष्ट्व सद्यो दर्पोध्मातारिचक्रक्षय
करमगमद्यस्य दोर्दण्टरूपं ।। (१७) पाता यश्चतुरंबुराशिरसनालं.
कारभाजा भु२० वस्नय्याश्चापि कृतद्विजामरगुरुप्राज्याज्यपूजादरो। दाता मानभृद
प्रणागुणवतां योसौ श्रियो वल्लभो मोक्तुं स्वर्गफलानि भूरितपसा २१ स्थानं जगामामरं ॥ (१८) येन श्वेतातपत्रप्रहतरविकरवात
तापासलीलं जन्म नासारधूलोधवलितवपुषा बल्लमाख्यस्स
दाजी । श्रीमद्गोविन्दराजी जि. २२ तजगदहितस्त्रैणवैधम्यहंतुस्तस्यासीत् सूनुरेक""लिताराति(म)
तेमकुम्मः ॥ (१९) तस्यानुजः श्रीध्रुवराजनामा महानुभावः
प्रथितप्रतापः। २३ प्रसाधिताशेषनरेन्द्रच(क्रः) क्रमण बालार्कवर्षभव ॥ (२०) जाते
पत्र च राष्ट्रकूटतिलक सद्भतचूडामणौ गुर्वी तुष्टिरथाखिलस्य
जगतः सुस्वामिनि प्रत्यहं । ( सत्यं ) सत्यमिति प्रसा२४ सति सति सामासमुद्रान्तिकामासीद् धर्मपर गुणामृतनिधी
सत्यव्रताधिष्ठिते । (२१) शशधरकिरणनिकरनिमं यस्य यशः
सुरनगाग्रसानुस्थैः । परिगी२५ यतेनुरक्तविद्याधरसुन्दरीनिवहैः ॥ (२२) हृष्टान्वहं योर्थिजनाय
नित्यं सर्वस्वमानन्दितबन्धुवर्गः प्रादात् प्ररुष्टो हरति स्मवेगात् प्राणान् यमस्यापि नितान्त