________________
-५५]
सूरत ताम्रपत्र ६ यं रिपूणां विगलत्यकाण्डे ॥ (५) तस्त्रारमजो जगति विश्रत
दार्थकीत राातिहारिहरिविक्रमधामधारी । भूप७ त्रिविष्टपनृपानुकृतिः कृतज्ञ: श्रीकर्कराज इति गोत्रमणिर्बभूव ।।
(६) तस्य प्रभिन्नकरटाच्युतदानद८ न्तिदन्त प्रहाररुचिरोल्लिवितांसपीठः । मापः क्षिती अपितशत्रु
रभूत्तनूजः सद्राष्ट्रकूटकनकादिरिवेन्द्रराजः ।। (७) तस्योपा९ र्जितमह मस्तनयश्चतुरुदधिवलयमालिन्याः। भोक्ता भुवश्शत.
ऋतुसदृशः श्रीदन्तिदुर्गराजाभूत् ॥ (८) काशीगकर१० लनराधिपचीलगण्डयश्रीमौर्यवज्रटविभेदविधानदक्षं। कर्णाटकं
बलमचिन्त्यमजेयमन्यै स्यैः किदिर११ पि यस्पहसा जिगाय ॥ (९) अभ्रविमंगमगृहीतनिशातशस्त्र
मश्रान्तमप्रतिहताजमपेतयत्नं । यो वल्लभं सपदि दण्ड१२ बलेन जित्वा राजाधिराजपरमेश्वरतामवाप ।। (१०) आसेतो
विपुलोपलावलिलसल्लोलोमिमालाजलादापालेयक१३ लंकितामलशिलाजालानुषाराचलादा पूर्वापरवारिराशिपुलिन
प्रान्तप्रसिद्धावधेयं नंद जगती स्वविक्रमबलेनेका१४ तपत्रीकृता । (११) तस्मिन् दिवं प्रयाते बल्लभराजे क्षतप्रजा
बाधः । श्रीकर्कराजसूनुमहापतिः कृष्णराजोभूत् ॥ (१२) यस्य
स्वभुजप१५ राक्रमनिश्शेषोत्सादितारिदिकचक्रं । कृष्णस्येवा(कृष्ण) चरितं
श्रीकृष्णराजस्थ ॥ (१४) शुभतुंगतुंगनुरगप्रवृद्धरणूवरुद्धरवि
किरणं । ग्रीष्मपि नमो निखिलं १६ प्रावृटकालायते स्पष्टं ॥ (१४) दीनानाथप्रणयिषु यथेष्टचेप्टं
समोहितमजलं । तत्क्षणमकालवर्षे वर्षति सर्वार्थिनिर्व(प) णं ।। (१५) राहप्पमा