________________
सूरत ताम्रपत्र धिपतिः सुवर्णवर्षश्री(क)कराजदेवः कुशली सर्वानेव यथासंबध्य
मानान् राष्ट्रपति - ४३ विषयग्रामपतिप्रामकूटयुक्त नियुक्तवासावकाधिकारिकमहत्तरादि
कान् समनुदर्शयत्यस्तु वस्संविदितं यथा मया श्रीवतिकातट - ४४ स्थावासितविजयस्कन्धावारस्थितेन मातापिनोरात्मनश्चैहिका
मुप्मिकपुण्ययशोभिवृद्धये श्रीनागसारिकास्वतलसन्निविष्टाहच्चैस्या
ल(या)यतननि(बद्ध)४५ सम्बपुराभ्यमण्डितवसतिकायाः खण्डस्फुटितनवकर्मचरुबलिदान
पूजार्थ तथा तथानिबध्यमानचातुष्टयमूलसंघोदयान्वयसेन - ४६ सेनमंघमलवादिगुरोश्शिष्यश्रीसुमतिपूज्यपादः तच्छिष्य-श्रीमद
पराजितगुरोः श्रीनागसारिकाप्रतिबद्ध अम्बापाटकग्रामस्य
उत्तरदिशि ४७ हिरण्ययोगाभिधानां ढाषुवापी यस्याघाटनानि पूर्वतः श्रीधर
वापिका दक्षिणतो वहः अपरतः पूरावी महानदी उत्तरत
स्सम्बपुर - ४८ वापिका । एवमियं चतुराघाटोपलक्षिता सधान्यहिरण्यादया ___अचाटमटप्रवेश्यस्सर्वराजकीयानामहस्तप्रक्षेपणीयः पाच - ४९ न्द्राकर्णिवक्षितिसरित्पर्वतसमकालीनः शिष्यप्रशिध्यान्वयक्रमोप
मोग्यः शकनृपकालातीतसंवत्सरशतेषु सप्तसु त्रिचत्वारिंशद - ५० धिकष्वीतेषु वैशाखपार्णमास्यां स्नात्वोदकातिसर्गेण प्रतिपादि
तोस्योचितया आचार्यस्थित्या भुंजतो भोजयतः कर्षतः कर्षयतः
प्रतिदि५१ शतो वा न केनचित् परिपन्धिना करणीया ॥ तथागामिनृपतिमिरस्मद्वश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्यान्यैश्व -