________________
-२४ ]
कुलगाण ताम्रपत्र
२२ नलिदोनू पंचमहापातगनप्पोन् श्री बहुभिर्वसुधा भुक्ता राजमि
स्पक (ग)
२३ रादिभिः यस्य यस्य यदा भूमि ( : ) तस्य तस्य तदा फलं ॥ देवस्वं तु विषं घो
१३
२४ रं न विषं विषमुच्यते विषमेकाकिनं हन्ति देवस्वं पुत्रपौत्रकं ॥ स्वदत्तां परदत्तां वा
चौथा पत्र ( ब )
२५ यो हरंति वसुन्धरा षष्टिं वर्षसहस्राणि घोरं तमसि वर्तते । मारगो
२६ हेरन्दु तोहं पोदार देवरा पसु गोहोन्दु तोहं कोण्डत्तु गंजेनाडर्
२७ कण्णम्मन् कोडुगूर्नाडाल श्रीरं कल्वाय्गरुं सीम्पाल्त्रायुरुमिर्वरुं नुप्पूरालअरसरान
२८ नुमतपडिसि पाददु तु टिल काल किलिप्पुमूर् चेदियक्क
"
पाँचवाँ पत्र
२९ से ३२ तक पंक्तियाँ १३ से १६ तक के समान हैं ।
३३ पाणाटपुन्नादाद्यनेकजन पदाधिपतिः पृथिवीं परिपालयति कंडुगूर्विषये
३४ केल्लि सूर् नाम ग्रामे जिनालयाय वसदिकालु जातिकालुं मल्पा कोलि
३५ गन्केरेकालुं कर्तुलदापोल तटुवल्लुवेरेडं एलुकलनिडं नाल्गुतो म
३६ नेतानमुं चन्द्रसेनाचार्यके उदपूर्व कोहरके साक्षी कोररुं कारे अरुकुं