________________
१८
जैन शिलालेख संग्रह
[ २४
१२ घनविनीतस्यात्मजे श्रीमतष्टथिवीकोंगणिवृद्धराजे प्रणितानेकराजस्य मकुटमणिम
तीसरा पत्र
१३ यूखपुंजपिंजरितांगुष्ठे वरयुवतिमनोनयन सुभगे रिपुनृपतिगजाश्वरथनरोरुवन
१४ लोकसमदद्विरदतुरगारोहणांप भीसमान निरतिशयनिजशरीरश्रीवल्लभे सकल
११ पाणाटपुन्नाटाद्यनेकजनपदाधिपती मनोविनीतस्य भ्राता शिवकुमारः श्रीमत्पृथिवी
१६ कगणिवृद्धराजः स्थिरविनीतः अवनिमहेन्द्र विख्यातः पाणाटपुनाटाद्यनेकजन पदाधि
तीसरा पत्र ( ब )
१७ पतिः पृथिवीं परिपालयति कोडगुन्नाडा केल्लिपुसूरा चेदिभक्के कर्गुलपोल तटुवल्लु
१८ वेरेडं वमदिगालुमेर कलनिटं तोट्टमुं मनेत्तानमुं पृथिवीकों गणि मुत्तरसरनुमतदो
१९ पल्लवेलारस पायदार कोकन्दियुं मयिलूरगयुं मेल पालु जादिगाल कोलिगंकरेक्कालु ओन्दुतोहमुमा
२० रु कलनिउं पृथिवीकोंगणि मुत्तरसरनुमतड़ोलं गंजनाडर् कण्णमन् पोदार चन्त (न्द्र ) संनाचा
चौथा पत्र
२१ र कर्तारराग अदके साक्षि केल्लिपुसूर पनिर्वरुं असामन्तरं नालत्ताणिउं इदा