________________
-२४]
कुळगाण तानपत्र
२४ कुलगाण ( मैसूर)
संस्कृत-कार, ७वीं सदी पहला पत्र १ स्वस्ति श्री जितं मगवता श्रीमजान्हवेय... २ श्रमणाचार्यसाधितः स्वखदगैक... ३ राक्रमैकयशसः दारुणारिगणविदार... ४ ग्वायनसगोत्रस्य श्रीमत्कोंगणिवर्मध.... दूसरा पत्र ५ युक्तस्य श्रीमन्माधवमहाधिराजस्य प्रियोरसस्य श्रीविष्णुवर्म
गोपमहाधिराजस्य भने६ कचतुर्दन्तयुद्धावाप्तचतुरुदधिसकिलास्वादितयशसः पुत्रस्य श्री
मन्माधवमहाधिराज७ जस्य पुत्रस्य श्रीमत्कृष्णवर्ममहाधिराजस्य मागिनेयस्य श्रीमत्
कोंगणिवृदराजस्था८ विनीतनाम्नः पुत्रस्य श्रीदुर्विनीतनामधेयस्य समस्तपाणाटपुला
टाधिपतेराल्मजस्य श्रीदूसरा पत्र (ब) ९ मत् गणिवृद्धराजस्य प्रथितमुष्करद्वितीयनामधेयस्य सर्वविद्या.
पारगस्य सूनोः श्रीम१० त्पृथिवीकोंगणिवृद्धराजस्य श्रीविक्रमद्वितीयनामधेयस्य सर्व
विधानिकषोपलभूतस्य प्र११ योगनिपुणतरस्य श्रीविक्रमोपार्जितानेकजनपदस्य प्रतापोपनत
सकलसामन्तस्य