________________
१०
जैनशिलालेख संग्रह
५ विद्याविहितविनयस्य प्रयोजनस्य
[ २०
सम्यकप्रजापालनमात्राधिगतराज्य
द्वितीयपत्र : पहला भाग
६ विद्वत्कविकांचन निकषोपलभूतस्य विशेषतोप्यनवशेषस्य नीति
शास्त्रस्य वक्तृप्र
७ योक्तृकुशलस्य सुविभक्तभक्तभृत्यजनस्य दत्तकसूत्रवृत्तेः प्रणेतुः श्रीमन्माधववम
८ हाधिराजस्य पुत्रस्य पैतृपितामहगुणयुक्तस्य भनेकचतुर्दन्तयुद्धावाप्त
९ चतुरुदधिस लिलास्वादितयशसः समदद्विरदतुरगारोहणातिशयोस्पचतेजसो धनुर
१० भियोगजनितसम्पादितसम्पद्विशेषस्य श्रीमद्धरिवर्ममहाधिराजस्य
-
पुत्रस्य
द्वितीय पत्र : पिछला भाग
११ गुरुगोब्राह्मणपूजकस्य नारायणचरणानुध्यातस्य श्रीमद्विष्णु
गोपाधि
१२ राजस्य पुत्रस्य त्र्यम्बकचरणाम्भोरुहरजः पवित्रीकृतोत्तमांगस्य व्यायामोवृत्तपीन
१३ कठिनभुजद्वयस्य स्वभुजबलपराक्रमक्रयक्रीतराज्यस्य चिरप्रनष्टब्रह्मदे
१४ बहुसहस्र विसर्गाप्रयणकारिणः क्षुत्क्षामोष्ठपिशिताशनप्रीतिकरनिशितधा
१५ रासेः कलियुगमल पंकावसद्मधर्मवृषोद्धरणनित्य सन्नद्धस्य श्रीमाधवमहाधिराज