________________
-२०]
होसकोटे तानपत्र
तृतीय पत्र: अगला भाग १६ स्य पुत्रेण जननीदेवतापयंकतलसमधिगतराज्येन मिजप्रमाव
खंडित
१७ रिपुनृपतिमंडलेनाखंडलविलंबिविभवविक्रमेण करितुरगवरारो
हणसौष्ठ१८ बजनितगुणविशेषेण स्वदानकुसुममंजरीसुरमितसमंतदिगंत
रामिग१९ तबुधमधुकरसमुदयेन वरांगनापांगशरविक्षेपलक्षांगेन प्रजापरिरक्ष२० जैकदीक्षाक्षपितकल्मषेणापरिणतवयसापि परिणतमतिसव
सम्पदा परमतृतीय पत्र : पिछला भाग २१ धार्मिकेण श्रीमता कोंगण्यधिराजेनात्मनः प्रवर्धमानविजयैश्वर्य
द्वादशे संवत्स२२ रे कार्तिके मासे शुक्लपक्षे तिथौ पौर्णमास्यां शासनाधिकृतस्य
सकलमंत्रतंत्रांतर्ग२३ तस्य विविधागमजलप्रक्षालितविशुद्धबुद्धः सिंहविष्णुपालवाधि
राजस्य २४ जनन्या मर्तृकुलकोर्तिजनन्यार्थ चात्मनश्च धर्मप्रवर्धनार्थ च
प्रतिष्ठापिताय अर्हदे२५ वतायतनाय यावनिकसंधानुष्ठिताय कोरिकुन्दमागे पुल्लिऊर्
नाम ग्राम चतुर्थ पत्र : अगला भाग २६ महातटाकस्याधस्तात् मूलाभ्याशे श्रमणकंदारसहितसप्तकण्डका
वापमानं २७ क्षेत्र मध्यभागे पंचकण्हुकावापमानं क्षेत्रं इक्षुनिष्पादनक्षममे२८ कन्सोरभेनं प्रासं दक्षिणेन कण्डकावापमानं पद उत्तरेण च द्वा.