________________
३२२
जैनशिलालेख-संग्रह [४७६१२ पो (गल्गुं) अंगजजयजिनपदाब्जमधुकरनें । भूदेविय मुखकनडि
बाडे हेल्व१३ में कापुवेनिसिद नगरं । भादरदिगदरो (ल्गा) मेदिनिमतधर्म
नाथनेन (से) गुंजिनपं ॥ आ नगर१४ क्कधिपतियुं श्रीपति तिरु (म) स नृप (अ)वनीतिलकं ।
वोमनदलि पातानुं वोतुकरं मुक्तिल१५ दिमागत्तं मनमं ॥ येनेम्बे मदहेग्गडे दानचतुर्विधक्के ताने
चिंतारनं । सन्नुतगुणगण१६ निलेयं उन्नतशीलवनु ताल्द (नृ) परिपुसंहारं ॥ धर्मदोलं (ख)
चित्तनु निर्मल१७ गुरुमक्तियल्लि तिरुमरसनृपं । धर्मजिनजैनशासनमं वोम्मन्दि तानु
माडि क्रिति (य) १८ नितं ॥ स्वस्ति श्री जयाभ्युदय शालिवाहनशकवर्ष १५७६ नेय
संद नलसंवरसर१९ द कार्तिक शुद १ आदित्यवारदलु श्रीमन्महाराजाधिराजराजपर
मेश्वर सत्यरत्नाकर २० शरणागतवज्रपंजर चतुःसमुद्राधोश्वर कलियुगचक्रवर्ति श्रीवीर
प्रताप सदाशिव२१ राय राजराजद्र दक्षिणभागमाग्यदेवतासंनिमरुमप्प रामराजय्य
नवरू ये२२ क (च्छ) ऋदि राज्यवनु प्रजिपालिसुतिदं कालदलु बारकूरु
मंगलूग्लु सदा(शि)वनायकर २३ राज्यवं गे(यि)तिर्द कालदलु तुलु(व)देशकामिनीमुखकमलतिल
कायमानानादिसि२४ दुप्रसिद्धकापिसिंहासनोदयाचलालंकरणतरुणतरणीप्रकाशरूं
अनन्यराजन्यसौ(ज)