________________
-४०६ ]
काम ताम्रपत्र लेख
४७६
काप ताम्रपत्र ( जि० दक्षिण कनडा, मैसूर )
शक १४७९ = सन् १५५६, संस्कृत-कन्नड
१ श्री धर्मनाथ (ने) शरणु ॥ श्रीमत्परमगम्मीरस्याद्वादामोघलांछन । जोया
३२१
२ स्त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ स्वस्तिश्रीसकलज्ञानसाम्राज्यपदराजितः । व
३ र्धमानजिनाधीशः स्वाद्वादमठभासुरः ॥ तिन्त्रिणीगच्छवाराशेःसुधांशुर्ज्ञानदी
४ विविः । सद्धमंसरसीहंसः प्रवादिगज केसरी ॥ नमोभागे मामाति मुनि -
काणूर गण
५ कुं (ज) रः । अज्ञान तिमिरोद्धृतिः श्रीमान् मानुमुनी (श्व) र: ॥ पंचाचारशरध्वस्त पंच
अखण्डश्रोत पोलक्ष्मीनायको
मानुसंयमी ॥
६ बाणशरवजः ।
श्रीमद्भानुमु
७ नीश्व (रो) विजयते स्याद्वादधर्माम्बरे श्रीमद्ज्ञानविनूनदीधिति
(a) तध्वस्तान्धका
८ स्वजः । श्रीमूलामलसं घनीरज महाषण्डेश्वखण्डश्रियं ध्यात (त्व) नू मुनि
a areareनिकरं सौख्यार्णवे मग्नयन् ॥ तुलुदेशवेम्बभूपन पोलेव
२१
महाप
१० दकदंडे येसर्ग (से) गुं निच्कं । धरेयोळगे कापिन नगरद नेकननाल्व भूप महग्गडे यंम्बं ॥
११ पंगुलवलि अधिपतियनु पोंगलसदे नेळके तानु नृपकुछतिलकं । संगतसभेयोलु