________________
३२३
-१७६]
কাজ না কর २५ भ्य (ो)दार्यवीर्यधैर्य (मा)धुर्यगांभीर्यनयविनयसत्वशौचायनं
तगुण२६ गणनूनरस्लामरणगणकिरणोधोतितमस्तादिसकल (पु)राणपुरुष
रुमप
२७ तिरुमलरसराद मइहेग्गडेयरु अवर नालिनवरु गणपणसावंतर
कापिन राज्यव२८ नु प्रतिपालिसुतिदं कालदलु ॥ स्वस्ति श्रीमद्रायराजगुरु मंडला
चार्य महा२९ वादवादीश्वर राज्यवादिपितामह सकलविद्व(ज)नचक्रवर्तिगलु
इत्याधनेकबि३० रुदावलीविराजमानरं काणूगणाग्रण्यरुगलुमप्प श्रीमदमिनव३१ देवकीर्तिदेवरुगल शिष्यरु मुनिचंद्रदेवरुगलु (अ)वरुगल शिष्यरु
देवचंद्रदे३२ वरुगलु तम्म गुरु मुनिचंद्रदेवरुगलिगे स्वर्गापवर्गक्के कारणवागि
कापिन३३ लु धर्मवनु मादकैब चित्तविंद तिरुमलरसराद मदहग्गडेयरु
३४ डेयु अवर नालिनवरु गण(५)गसामंतर कूईयु कापिन हलर
सहायदि३५ द धर्मके वोदु क्षेत्रवनु कोडबेकु येंदु चित्तैसलागि अबरुगलु धर्म३६ परिणामस्वरूपवने वुल्लवराद कारण गुरुमक्तियिद तम्म सीमेय३७ लुम(ला)रेग्ध (बू)रोलगे पडु(व)ण दिक्किनलु कलंतोपतिना
बाल्कयलु अगलि३८ द वोलगे बेटिन गद्देल्कं बीज बल्ल मूवत्तर लेक्कद बत्त मूडे २
मत्तम.