________________
२०२
जैन शिलालेख संग्रह
८ लियिं यदुकुलदोल पलम्बरोगेदर् विरोधिकुलिशं जनियिसिद ने सेयेवि
ह नयादित्यं ॥ ( ५ ) वनमार्गानुगतं जगत्प्रणुतमित्र मण्डलाग्रप्रतापनयुक्तं रिपुभूपसम्तम
[ २०१अवरन्वयदोल । बलवद्
५० सभेदं सज्जनं नसन्तोषकरं स्त्रबन्धुजनचक्राह्लादर्क पुट्टिद विनयादित्यनृपाल
११ कं यदुकुलोगोदयादीन्द्रदि । ( ६ ) विनयादित्यनृपालन कुलवधुवेनिपि सिरियोल
१२ वाणियोलं तनगे केलेयोलन्दु बुधजनवेने केलियब्बरसि सरसिजानेनेयेसेदल ॥ ( ७ ) सति केलियब्बर सिगमा
१३ विनयादित्यनृपत्तिगं
पुहिदमुद्धतवैरिदर्पदलनोद्यतमयनयशौर्य
शालियेरेयंगनृपं ॥ (c)
१४ विनयादित्यावनिपालन सुतनेरेयंगं सगविंत धर्मदीक्षागुरुविनतमहीभृत्समू
भूनिरव्ये
१५ हैकरक्षावनधिप्रियं समस्ताश्रितनटनटीसिन्धमू कलनिव निजतसत्यवाणिमुखमणि मा
१६ पुरनिर्मलाबोधसुतं हिमरुचियन्ते सेवादरवियं लतियं सरसिजमं मनोरम कुसुमंगलं कद
१७ नयं मदनं बिदियागि ताने तोय्दमृत दिनेयदे निर्मिसिदनेनदे केलदेयं भूरमणन कान्तेयं पेरत
१८ नेनदिर् एचदेविराणियं ॥ ( ९ ) अन्तेरेयंगमहीशन कान्तेगे जनियिसिदरे सेव बल्लालमहीकान्तं विष्णुमहिपननन्तगुणं
१९ नृपलकामनुदयादित्यं । (१०) अवरोधदुमनागियं बुधनिकायस्तूयमानि श्री विशेषोन्नतियिन्दमु -
२० तमनेनिष्यं सच्चरिताद्रि वगगाजलधौत निर्मलकुल हप्ता रिदर्पापहं भुव विमवंश -