________________
२०१
-२७१]
कलसापुरका लेख
२७० चिक्कहन्दिगोल ( धारवाड, मैसूर )
राज्यवर्ष ८ = सन् ११७५, काट [ इस लेखमे कलचुर्य राजा सोविदेवके राज्यवर्ष 'जयसंवत्सरमें शंखजिनालयको दिये गये दानका वर्णन है। इस लेखकी रचना 'अनुपमकविकालिदास' हित्तिन सेनबोव-द्वारा की गयी थी।] [रि० सा० ए० १९२६-२७ क्र० ई० १५० पृ० १२]
२७१ कलसापुर ( कडूर, मैसूर )
शक १०६८ = सन् ११७६, काड १ (घिस गयी है) २ कैवल्यबोधेन्दिराधामं षोडशतत्व(तीर्थ)कर्तृ विमलज्ञानाप्तियं
सत्सुखारामं माल के विनेयसन्ततिगे नित्यं शान्ति३ तीथेश्वरं ॥ (१) श्री स्वस्ति होयिसलवंशाय प्रतापार्जितकीर्तये । ___ यदुवंशनृपान""भूभृ. ४ ते ॥ (२) तदन्वयावतारमेन्तेन्दोडे ॥ सरसीजोदरनामिपद्मजनज
तस्पुत्रनन्तत्रियनिरुहोभूनबु५ धं पुरूरवने तज्जं तत्तनूजायुवायुरपत्यं नहुषं ययातिमहिपं
तरसम्म नरेश्वरजा६ तं । यदु तस्कुलं सलनृपं लोकोत्तम पुष्टिदं । (३) यादवरोले
होयिसलवेसरादुदु सलनिन्दे हुलि• य सेलेयुण्डिगेयादुदु चिहूं वरमन्तादुदु सले शशकपुरद वासन्तिकेयिं ॥ (४) सलनृपनि ब