________________
-२७.] कलसापुरका लेख
२०१ २१ श्रीविष्णुभूपालकं ॥ (११) जनियिसिदं विष्णुमहीशन ल...
विदनुपमं नरसिंहावनिप नतरिपुभूपाल-निकायलला२२ टसटविघटितचरणं देवनृसिंहन प्रियमहिषीपट्टदोलरेत्त पट्टमहि
षिये 'देचलदेवा सल्लतांगि २३ राजीवदलाक्षि पल्लवनिमाधरे पाटलकण्ठि कोकिलारावे.. राजीव
नल''य । यनेयं तालदिदल ॥ (१२) कालनिभप्रत - २४ जनरसिंहमहीपतिगं मदेमलालालसयानेकम्बुनिमकन्धरे येचल
देविगं. श्रीललनेशन्तानेने पुटिदनूर्जित - २५ पुण्यमूर्ति बल्लालनृपालं समदरिमहीभुजदपंमंजनं ॥ (१३)
क्रा'"वादिधरावनितेय चातुर्यदि नीढी ?) २६ निरमणि रमणीशकुलमं श्रायोलायशनुरत्यागदि वन्दिवृन्द
मनित्यानतसत्यदि चरितदि सन्ततमुं तन्नोल क्रमदि निश्चल - २० मपूर्वतलेदं बल्लालभूपालकं ॥ (१४) निजपादानत"दित- '
लक्ष्मीवल्लम - ला 'मूर्ति विबुधाराध्य २८ जगन्नेत्र नीरजमित्र स“दे कान्तनेनिपं प्रतापदेवं समस्त
जगद्वन्धपदारविन्द रारा'नल ॥ (१५) पुरुहू (त) २९ ख्यातमोगं शिखिनिमधनते यमावार्यशौर्य नरवाहातोष"वायु
सत्रं धनाधीश्वरसं३० घर महेशप्रकटितमहिमं लोकपालप्रमावान्तरनादं दिग्वधूमण्डन
विशदयशं वोरबल्लालदेवं ॥ (१६) भृगुगेनिं वत्सराज ३१ हयदिनिमसमारूढप्रोढियिन्दं मगदत्तं वेषदिन्दं दिविजपति'"
सत्वगुण प्रभूति ३२ राघवन् इनतनयं त्यागदिं वादिभूपाल''नदिदतप्रतिमनेनिसिदं
वीरबल्लालदेवं ॥ (१७) स्वस्ति समधिगतपच - ३३ महाशब्दमण्डलेश्वरं द्वारावतीपुरवराधीश्वरं यादवकुलाम्बर
धमणि सम्यक्त्वचूडामणि तलकाहुकोगुणिब -