________________
-२१५]
बिजोलियाका लेख
१९१
वरावचूलः पूर्वोचरसत्वगुरुः सुवृतः। प्राग्वाटवंशोस्ति बभूव तस्मिन्
मुकोपमो वैश्रवणामिधानः ॥३१॥ तडागपत्तने येन कारितं १३ जिनमंदिरं । (ती) भ्रांस्वा यशस्तस्वमेकत्र स्थिरतां गतं
॥३२॥ योचोकर चंदसुचिप्रमाणि व्याघ्ररकादी जिनमंदिराणि । कोतिहमारामसमृद्धिहेतोविमांति कंदा इव यान्यमंदाः ॥३३॥ कल्लोलमांसलितकीतिसुधासमुद्रः सदबुद्धिबंधुरवधूधरणे ध(रेशः) । पाकारकरणप्रगुणांतरात्मा श्रीचच्चुलस्वतनयः.." पदभूत् ॥३४॥ शुभंकरस्तस्य सुतोजनिष्ट शिष्टमंहिष्ठः परिकार्यकार्तिः। श्रीजासटोसूत तदंगजन्मा यदंगजन्मा खलु
पुण्यराशिः ॥३५॥ मंदिरं वर्ध१४ मानस्य श्रीनाराणकसंस्थितं । माति यत्कारितं स्वीयपुण्य
स्कंधमिवोज्वलं ॥३६॥ चत्वारश्चतुराचाराः पुत्राः पात्रं शुभश्रियः । अमुष्यामुष्यधर्माणोर्वभूवुर्भार्ययोद्धयोः ॥३७॥ एकस्यां द्वावजायतां श्रीमदाम्बटपनटो। अपरस्यां (स्तो जानो श्रीमल्ल)क्ष्मदसलो ॥३८॥ पाकाणां नरवरे वीरवेश्मकारणपाटवं । प्रकटितं स्त्रीय वित्तेन धातुनेव महीतलं ॥३८॥ पुत्रौ पवित्री गुणरत्नपात्रौ विशुद्धगात्री ममशीलसत्यौ। बभूवनुर्लक्ष्मटकस्य
जैत्री मुनींदुरामंदभिधी प्रशस्तौ ॥४०॥ १५ षटग्वंडागमबद्ध सौहृदमराः षड्जीवरक्षेश्वराः षड्भेदेप्रियवश्यता
परिकराः षट्कर्मक्कृप्तादराः । षट्खंडावनिकीर्तिपालनपराः षाड्गुण्यचिंताकराः षडदृष्टयंबुजमास्कराः समभवः षट देशलस्यागजाः ॥४१॥ श्रेष्टी दुचकनाथकः प्रथमकः श्रीमोसली वीडदेवस्पर्श इतोपि सीयकवरः श्रीराहको नामतः एते तु क्रमतो जिनक्रमयुगांभाजैक गोपमा मान्या राजशतैर्वदान्यमतयों राजति जंबूत्मवाः ।।४२॥ हम्यं श्रीवर्धमानस्याजयमेरोविभूषणं कारितं यैर्महामार्गवि.