________________
जैन शिलालेख संग्रह
[ २६५
९ यद्राज्यं कुशवारणं प्रतिकृतं राजांकुशेन स्वयं येनात्रैव तु चित्रमेतत् पुनर्मन्यामहं तं प्रति । तच्चित्रं प्रतिभासते सुकृतिना निर्वाणनारायणन्यक्काराचरणेन मंगकरणं श्रीदेवराजं प्रति ॥ १७ ॥ कुत्रलयविकासकर्ता विग्रहराजोजनि (स्तु) नो चित्रं । ततनयस्तचित्रं य (न) जडक्षीणसकलंकः || १८ || मादानत्वं चक्रे मादानपत्रे: परस्य मादानः । यस्य दधत्करवालः करतलाकलितः १० करतलाकलितः ॥ १९ ॥ कृतांतपथमज्जोभूत् सज्जनो सज्जनो भुवः । वैकुतं कुंतपालोग ( द्यत ) ने कुं ( त ) पालकः ॥ २० ॥ जाबालिपुरं ज्वाला (पु) रं कृता पल्लिकापि पल्लीव । नद्वलतुल्यं रोषान्नदृल येन शोर्येण ॥२१॥ प्रतोल्यांच वलभ्यां च येन विश्रामितं यशः । दिल्लिकाग्रहणश्रांतमाशिकालामलंमितं ॥२२॥ तज्ज्येष्ठभ्रातृपुत्रोऽभून पृथ्वीराजः पृथूपमः । तस्मादजित मांगी हमपर्वतदानतः ॥ २३ ॥ अतिधर्मरतेना
११ पि पार्श्वनाथस्वयंभुवे । दत्त मोराशरीग्रामं भुक्तिमुक्तिश्च हेतुना ||२४|| स्वर्णादिदान निव है? शभिर्महद्भिस्तोलानरैर्नगरदानचयैश्च विप्राः । येनाचिताश्चतुरभूपतिवस्तुपाल माक्रभ्य चामनसिद्धिकरी गृहीतः ||२५|| सोमेश्वराल्लब्ध राज्यस्ततः सोमेस्वरो नृपः । सोमेश्वरनमो यस्माजनः सोमेस्वरोभचत् ॥२६॥ प्रतापलंकेस्वर इत्यमिख्यां यः प्राप्तवान् प्रौढपृथुप्रतापः । यस्याभिमुख्ये वरवैरिमुख्याः केचिन्मृता केचिदभिद्रुताश्च ॥ २७ ॥
येन श्र
१९०
१२ पार्श्वनाथाय रेवातीरे स्वयंभुवे । सासने रेवणाग्रामं दत्तं स्वर्गाय कांक्षया ॥ २८ ॥ छ ॥ अथ कारापकवंशानुक्रमः ॥ तीर्थे श्रीनेमिनाथस्य राज्ये नारायणस्य च । अंमधिमथनादेव बकि भिर्बलशालिभिः ॥ २९ ॥ निर्गतः प्रवरो वंशा देववृंदैः समाश्रितः । श्रीमालपत्तने स्थाने स्थापितः शतमन्युना ॥ ३० ॥ श्रीमालशैकप्र