________________
-२६५ ]
बिजोलियाका लेख
५ नतया मुक्कात्मतामा ( श्रिताः श्रीमन्मुक्ति नितं विनोस्तनतटे हारश्रियं बिभ्रति ॥ ८ ॥ मग्यानां हृदयामिरामवसतिः सद्धर्म(मर्म) स्थिति: कर्मोन्मूलनसंगतिः शुमततिः निर्बाध (बो) घोदुष्टति: । जीवानामुपकारकारणरनिः श्रेयः श्रियां संसृतिः देयान्मे भवसंभृतिः शिव (म ) ति जैने चतुर्विंशतिः ॥ ९ ॥ श्रीचाहमान क्षितिराजवंशः पौर्वोप्यपूर्वी न जडावनद्धः । मिनो न चां
६ ( गो न च ) रंध्रयुक्तो नो निःफलः सारयुतो नतो नो ॥१०॥ लावण्यनिर्मल महाज्वलितांगयष्टिरच्छोच्छलच्छुचिपयः परिधानधा( श्री । उत्तुं ) गपर्वतपयोधरमारभुग्ना शाकंभराजनि जनीव ततोपि विष्णोः ॥ ११ ॥ विप्रः श्रीवत्स गोत्रेभूदहिच्छत्रपुरे पुरा । सामंतोनात सामन्त पूर्णतल्लो नृपस्ततः ||१२|| तस्माच्छ्रीजयराजविग्रहनृपौ श्रीचन्द्रगोपेन्द्रकौ तस्माद्दु (लं) सगूनकी शशि७ नृपो गूत्राकसचंदनौ । श्रीमद्बप्पयराजविंध्यनृपती श्रीसिंह
विग्रहो | श्रीमदूदुलं मदुवाक्पतिनृपाः श्रीवीर्य रामोऽनुजः ॥ १३ ॥ ( चामुंडो ) वनिपोऽतिश्च राणकवर. श्रीसिंघटो दूसलस्तभ्राताथ ततोपि वीसलनृपः श्रीराजदेवीप्रियः । पृथ्वीराजनृपोथ तत्तनुमत्रो रासल्लदेवीविभुस्तत्पुत्रो जयदेव इत्यवनिपः सोमल्लदेवीपतिः ॥ १४ ॥ हत्वा चच्चिगसिंघला भिधयसोराजादिवीरत्रयं ।
१८९
८ क्षिप्रं क्रूरकृतांत वक्त्रकुहरे श्रीमार्गदुर्गान्वितं । श्रीमत्सो (क) णदण्डनायकवरः संग्रामरंगांगणे जीवन्नेव नियंत्रितः करभके येन (क्षि) सात् ॥ १५॥ अण्र्णोराजोस्य सूनुर्धृतहृदयहरिः सत्ववांशिष्टसीमो गांमीयौदार्यवर्यः समभवद (चि ) रालब्धमध्यो न दीनः । तच्चित्रं जं न जाड्यस्थितिरवृत महापं कहेतुर्न मध्या न श्रीमुक्तो न दोषाकरर चितरतिनं द्विजिह्वाधिसेव्यः ॥ १६ ॥