________________
१०४.
जैनशिलालेख-संग्रह
[२५४-- १२ ना जगदेकवीरन । अणियरमोड्डिदड्डणद चोररनान्तिसुतिर्प बिल्ल
बल्लणिय तुरंग साधनमनातिरिवल्लि महामयं । १३ (ने)णमय खण्ड दिण्डि नोरेनेत्तर कापुरमन्दु नोर्पोडेनणकमो
गोगियान्तिरिद विक्रममाहवरंगभूमियो (ल) १४ कलहदोलान्त वीरचतुरंगबलगलनान्तु गोग्गि तोलवालटिन्दे ___तूदिरिये बिहरिसनेय लोहिताम्बुर्वि पलवु सिरंगल... १५ रब्द वोलोप्पिरे वीररहेगल तोलतोलगेन्दु तलतिरिव सम्भ्रम
संगररंगभूलियोल १६ "णमय लोहितवारि नेणद केसरुगल कुणिवठूगल एन्दडिदेन
णकमो विक्रमद १७ .."वागलोन्दु तिरुविं बिडुवागलु नूरु परिये सायिरवरियं
नेवल्लि कोटियेने पोडवियोल'' १८ रु तरिसन्दोड्दिरातिय मरुवक्कमनान्तु गोग्गि यिरियल
धुरदोलु परिदलेयोलु मह.. १९ .."दलव ॥ नायकतन मुम्बरिसिद नायकरिदिरागि गोग्गियोलु
तागुउदुं सायकदिनेञ्चु तू.. ..."देवरदेन पलुवे ॥ मामलेदोड्दिन्य नृपसैन्यपयोधिगे बीरभूभुजं
नूमडि बाडबानल २१ ..."नोपुदु कृर्मनखास्त्रमेम्बुरिय नालगेगल बिडेयहिबेवेढुं मुम्म
लियायतु वैरिब २२ 'कृतास्त्रनो ॥ धुरदालरिसेनेयं निर्भरमिरियल गोरिंग वैरिवि.
क्रान्तसरल भरदिन् तनुवनुच्चा २३ ... दोला सिन्धुसुतनं पोल्तं ॥ सन्ततमोड्डि निन्दरिबलालगल
नान्तिरिवाल्ल बैरिविक्रान्तसलिगल तनुवनुच्चा २४ 'प्रदोल् ॥ सन्तनसूनुवेन्तु सरसैयेयोलोप्पिदनन्ते गोग्गि
विक्रान्तमनासेवह सरलोहिदनाह ...