________________
-२५८]
हालुगुडेका लेख
१८३
हालुगुड्डे ( मैसूर )
शक १०८४ = सन् ११६२, कन्नड १ नमस्तुंगशिरथुम्बिचन्द्रचामर चारवे । त्रैलोक्यनगगरम्ममूलस्त
म्माय शम्भवे ॥ स्वस्ति समधिगतपंचमहाशब्द २ अशेषमहामण्डलेश्वरनुत्तरमधुराधीश्वरं पट्टिपोग्बुच्चपुरवरेश्वरं
पद्मावतीलब्धवरप्रसाद मृगमदामोद सन्तत३ सकल जनस्तुत्यं नीतिशास्त्रज्ञ-बिरदसर्वज्ञ-नामादिप्रशस्तिसहितं
श्रीमन्महामण्डलेश्वरं प्रतापभुजबल ४ शान्तरदेवरु सान्तलिगेसायिरमं सुखसंकथाविनोददि राज्यं
गेय्युत्तमिरे तत्पादपद्मोपजीवि समधिगतपंच. ५ महाशब्द महाप्रचण्डकुमार वेदण्डपंचानन रिपुकुमारतारक
षडाननं अरसंकगाल विजयलक्ष्मीलोल श्रीमतु. ६ होसगुन्दद बीररसरु मलुसान्त लिगेयुमं अग्रहारमुमं सुखदि
नालुत्तमिरं शकवर्ष १०८४ नेय चित्रमानुसंवत्सरद ७ वैशाख सुद १. वहुवारदन्दु कटद दण्ड अलिय बम्मणेयर्नु
पाण्ड्यरसनुम्बलिगारनु समस्तसाधन बेरसि""वूरलु बिट्ट ८ वत्ति बहल्लि नेल्लिबडेयलु जिनपादशेखर मन्धिावग्रहि माचि
राजन ॥ कं० तलपारिनायकगे एलेयल बोप्पेयब्बे नायकत्ति । ९ मगं भूवलयदोल अधिकं पुहिद कलिगल मुखतिलकं गोग्गि
मण्टरदेव । रूपिनालु कामसन्निम कूपिनोला नरतनूज अभिमन्यु ५० तां बेपं जनक्कीवेडयोलु नोपडे कलि गोग्गि कल्पवृक्षं जगदोल
धुरदोल अरातिभूभुजरनन्तघटिंदरसंकगाल वीर १५ नलूथि बससे गांगणन्तिरिल्लि बिदं बीरर नोरनेत्तरि नेणन
खण्डद दिण्डेगरुलगलिं भयंकरं एने विक्रमं कलिग