________________
દૂર
१
जैन शिलालेख संग्रह
२२१
कोल्हापुर (महाराष्ट्र )
शक १०५८ - सन् ११३५ कन्नड़
[ २२१
श्रीमत्परमगंमीरस्यादवादामोघलांछनं । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ ( १ ) स्वस्ति समधिगत पंचमहाशब्द
महाम
२ ण्डलेश्वरं । तगरपुरवराधीश्वरं श्रीशिलाहारनरंदं । जीमूतवाहनान्वयप्रसूतं । सुवर्ण गरुडध्वजं मरंबोक्कस । अय्यन ३ सिंगं । रिपुमण्डलिकभैरवं । विद्विष्टगजकण्ठीरवं । इडुवरादित्यं । रूपनारायणं । कलियुगविक्रमादित्यं । शनिवारसिद्धि गिरिदु
७
४ लंघनं । श्रीमहालक्ष्मीदेवीलब्धवरप्रसादादिसमस्तसजावलीविराजितस्य श्रीमन्त्रहामण्डलेश्वरं गण्डरादित्यदेवरु वलवाडद ने
५ लेवोडिनल सुखसंकथाविनोददिं राज्यंगेय्युत्तमिरे । तत्पादपद्मोपजीवि समधिगतपंचमहाशब्द महासामन्तं । विजयल
६ क्ष्मीकान्तं । रिपुसामन्तसीमन्तिनी सीमन्तभंगं । वीरवरांगनाप्रियभुजंगं । वैरिसामन्तमेघविघटनसमीरणं । नागलदेविय
गन्धवा
रणं विद्विष्टसामन्त विलयकालं । सामन्तगण्डगोपालं । दायादसामन्ततारासुरवीर कुमार । सामन्तकेदारं । तोण्डसामन्तपुण्डरीक
८ षण्डप्रचण्डमदवेदण्डं | गण्डरादित्यदेव दक्ष दक्षिणभुजादण्डं । याचकजनमनोभिलषितचिन्तामणि । सामन्तशिरोमणि । जिन
चरणसरसिरु