________________
-२२१] कोल्हापुरका लेख
१६३ ९ हमधुकरं सम्यक्स्वरत्नाकरनाहारामयभैषज्यशास्त्रदानविनोदं
पद्मावतीदेवीलब्धवरप्रसादं । नामादिसमस्तप्रशस्तिसहितं श्रीमन्महा । सामन्नं । निंबदेवरसरु । कवडेगोक्लद वलिय सन्तेय मुद्गोडेयल माडिसिद वसदिय पाश्वनाथदेवरष्टविधार्चनक्कमा बसदिय
जीर्णोद्धारक्क११ मल्लिप्प ऋषियराहारदानक्कं । स्वस्ति । समस्तभुवनविख्यात.
पंचशतवीरशासनलब्धानेकगुणगणालंकृत सत्यशौचाचारचारचारित्रनयविनयविज्ञान वीरबलंजधर्मप्रतिपालन विशुद्ध गुडध्वजविराजमानानूनसाहसोत्तुंग कीर्यङ्गनालिंगित निजभुजोपार्जितविजयलक्ष्मीनिवासवक्षस्थललं भुवनपराक्रमोन्नत वासुदेवखण्डलीमूलभद्रवंशोद्भवलं । भगवतीलब्धवरप्रसादरुं । तावु काडि सोलदरं । मरुवकमारिगलु
परस्त्रोपर १४ धनवर्जितरं चतुष्पष्टिकलेगलोल प्रवीणरप्पुरि । ब्रह्मानन्नरूं।
चक्रमुल्लुदरिं नारायणनन्न। दृष्टियोल नोडि कोल्युदरि ।
कालाग्निरुदनन्नरुं । को१५ न्दरनरसि कोल्वुइरिं । परशुरामनग्नरुं । तुलिदु कोल्वुदरं ।
मदान्धगन्धसिन्धुरदन्नरूं। गिरिदुर्गसं मरेवोक्करं तेगेदु कोल्वे
डेयोल सिंहदन्न । १६ पातालमं पोक्कर कोल्वेडेयोल वासुगियन्नरुं। आकाशदोलिदेर
कोल्वेडेयोल गरुत्मननलं । पंपिनल पृथ्वियनरं। विपिनल
कुलगि१७ रियनलं । गुणपिनल महासमुद्र दारूं। उद्योगदल रामनन्नरु ।
१३