________________
-२२.]
शेरगढ़का लेख
२२० शेरगढ़ ( कोटा, राजस्थान ) संवत् ११६१ = सन् ११३५, संस्कृत-नागरी १ माहिल्लभार्यान्तिमा-स्य तिलके सूर्याश्रमे प (त) ने । श्रीपालो
गुणपालकश्च विपु२ ले खण्डि (ल्लवा) ले कुले सूय (या) चन्द्रमसाविवाम्बरतले
प्राप्ती क्रमान्मालवे ॥१॥ श्रीपालादिह देवपालतनयो दानेन चिन्तामणि(:) शा३ (न्तः श्री ) गुणपालठक्कुरसुताद् रूपेण कामोपमात् । पुनीमर्थ
जनेरुतुकप्रभृतयः पुत्राश्च येग्रा नव तैः सर्वैरपि कोशवर्धनत४ ले रत्नत्रयः कारित(:) ॥२॥ वर्षे रुद्रशतैर्गतैः शुमतमैरकानव
त्याधिकैवैशाख (खे) धवले द्वितीय दिवसे देवान् प्रतिष्ठा५ पितान् । वन्दन्ते नतदेवपालतनया माल्हूसधान्यादयः पूनी
शान्तिसुतश्च नेमिभरताः श्रीशान्तिसरकुन्धवरान् । ६ ॥३॥ दांदिसूत्रधारोत्पन्नः शिलाश्रीसूत्रधारिणा । शान्तिकुन्थ्वरना__ मानो जयन्तु घटिता जिनाः ॥४॥ देवपालसु. ७ तेल्हुकः गोष्ठिबीसललल्लुकः मौकः हरिश्चन्द्रादिः गागासुपुत्र
(:) अल्लकः ॥५॥ संवत् ११९१ वैसाष सुदि २ (म)८ गलदिने प्रतिष्ठा कारापिता ॥
[ यह लेख वैशाख शु० २, मंगलवार, मंवत् ११९१ का है । इस समय खण्डिल्लवाल कुलके शान्तिके पुत्रोने रत्नत्रय अर्थात् शान्ति, कुन्थ तथा अर इन तीन तीर्थकरोंकी मूर्तिया स्थापित की थीं । इनका निर्माण सूत्रधार दादिके पुत्र शिलाश्रीने किया था।]
[ ए० ई० ३१ पृ० ८३ ]
११