________________
-१९२] कोल्हापुरका लेख ४९ रजीवितार्थ सुवर्ण न ददाति यदि नायकत्वं नेच्छन्ति स्वेच्छया
तिष्ठन्ति त५० दा कोदेवणं नास्ति । एवमनेन क्रमेण • श्रीमत्पवित्रेत्र निगुब
तीसरा पत्र ५१ वंशे जातः पुमान् होरिमनामधेयः (1) कीर्तिप्रियः पुण्यधनः
प्रसिद्धः श्री५२ जैनसंघांबुजतिग्मरश्मिः (२१) तस्यात्मजोभूदिह बीरणाख्यस्त
स्यानुजोभू५६ दरिकंसरीति (1) तद्वीरणस्यापि तनूभवोयं बभूव कुंदातिरिति
प्रसिद्धः (०२०) ५४ तस्यानुजस्सुपरिपालितबन्धुवर्ग: श्रीनायिमो जिनमतांबुधिचं५५ द्र एषः (1) त्यागान्वितस्सुचरितस्सुजनो बभूव प्रख्यातकीर्ति
रिह धर्मप५६ रः प्रसिद्धः (॥२३) तस्यापि वीरः सुजनोपकारी नोलंबनामा
तनयो बभूव (0) ५७ श्रीगण्डरादिस्यपदारज,गो धर्मान्वितो वैरिमतंगसिंहः (॥२४)
तस्मै ५८ समस्तगुणालंकृताय निगुबकुलकमलमार्तण्डाय । सुवर्णम५९ त्स्योरगेंद्रध्वजविराजिताय सम्यक्त्वरत्नाकराय पद्मावतोदेवी
लब्धवर६० प्रसादाय नोलंबसामन्ताय सर्वनमस्यं सर्वबाधापरिहारं पुत्र६१ पौत्रकमाचन्द्राक दत्तवान् .
[ यह ताम्रपत्र चालुक्य सम्राट विक्रमादित्य (षष्ठ )के माण्डलिक शिलाहार राजा गण्डरादित्यदेव-द्वारा कार्तिक शुक्ल ८, बुधवार, शक १०३७ के दिन दिया गया था। निगंब वंशके सामन्त नोलंबको मिरिंज