________________
१३८ जैनशिलालेख-संग्रह
{ १९३३५ वासासि हयाश्च तस्मै (१९) किमिह बहुमिरुक्तैरल्पगमै.
चोभिर्भुवन
दूसरा पत्र: दूसरा माग ३६ विदितवीरः ऋरसंग्रामधोरः (0) अपरनृपतिकोशं देशमस्यन्तशोमं
यदि स कुपितचित्तः ३७ कारयत्यात्मकीयं (॥२०),समधिगतपंचमहाशब्द महामण्डलेश्वरः
तगरपुरवरा३८ पीश्वरः। श्रीशिलाहारनरेंद्रः। जीमूतवाहनान्वयप्रसूतः सुव
गंगरुड
३६ ध्वजः । मवक्कशसपः । अय्यनसिंहः (6) रिपुमण्डलिकभैरवः
(6) विद्विष्टगजकण्ठी४० रवः । गणिकामनोजः । हयवत्सराजः । शौचगांगेयः। सत्यराधेयः । ४१ इडुवरादित्यः रूपनारायणः । कलियुगविक्रमादित्यः । शनिवार४२ सिद्धिः। गिरिदुर्गलंघनः श्रीमन्महालक्ष्मीलब्धवरप्रसादादि
समस्तराजाव४३ लोविराजितः श्रीमन्महामण्डलेश्वरः श्रीगण्डरादित्यदेवः श्रीम
वलय४४ वाडशिबिरे सुखसंकथाविनोदेन राज्यं कुर्वाणः । सप्तत्रिंशदु.
त्तरसह४५ स्रेषु शकवर्षेषु १०३७ अतीतेषु मन्मथसंवत्सरे कार्तिकमासे
शुक्लपक्षे। ४६ अष्टम्यां बुधवारे मिरिंजदेशे । मिरिंजेगम्पणमध्ये । अंकुलगे थोप्पे४७ यवाड इति ग्रामद्वयं भादगेनामग्रामस्य प्रविष्टं कृत्वा तद्ग्रा४८ मारुवण त्यक्त्वा तत्रत्यनार्गावुण्डा यदि नायकत्वं कुर्वन्ति तेषां
शरी