________________
गावरवाडका लेख
२६ नख्यातिकोविदरा सूरिंगलात्मजर् विमलचन्द्रर् तत्पादांमोजषट्
पदर् उद्यद्गुणचंद्ररन्तवर शिष्यरु नोडिशास्त्रा२७ र्थदोलु विदितरु गण्डविमुक्तरिन्नमयनन्थाचार्य गर्योत्तमरु ॥
वृ ॥ पोले चोलं नेलेगेह तन्न कुल२८ धर्माचारमं बिटु बेलवलदेशक्कडियिह देवगृहसंदोहंगलं
सुटु कय्यले पापं बेलेदेते२९ नल्के धुरदोलु त्रैलोक्यमल्लंगे पंदलेयं कोहसुवं बिसु? निज
वंशोच्छित्तियं माडिद ॥॥ श्रीपेर्मा३० नडि माडिसिदी परमजिनालयंगलं पोलेवहिर्दा पाण्डयचोलनेब
महापातकतिवुलनलिदधोगतिगिलि३१ द ॥ ६ ॥ बलिकी बेल्वलदेशमं पडेददंडाधीशसामन्तमंडलिकर
धर्मद बटुंगे? नडेयुत्तिदल्लि तज्ज्ञं मनं३२ गोले कालीयगुणेतरं कृतयुगाचारान्वितं लक्ष्ममंडलिकं निर्मल
धर्मयत्तलेय नष्टोद्धारमं माडि३३ द ॥ ई नेलदोलु नेगल्तेय पोगल्तेय बाल्तेय पुण्यतीर्थ
सन्तानदोलिन्नविल्लेनिसि संदुदु दक्षिणगंगे तुंगभ३४ दानदि तन्नदीतटदोलोप्पुव कक्करगोण्डमेंबधिष्ठानदोलुबराधिपति
चक्रधरं नेलसिर्द बीडिनोलु ॥ ३५ वृ ॥ शककालं गुणलब्धिरंध्रगणनाविख्यातमागल विरोधकृदन्दं
बरे चैत्रमागे विषुवरसंक्रान्तियोलु पु३६ प्यतारके पूर्णागिरमागे चक्रधरदत्तादेशदि देशपालकचूडामणि
धर्मवत्तलेयनस्युत्साहिदि