________________
जैनशिलालेख संग्रह
[ १५४
३७ माडिद ॥ क ॥ त्रिभुवनचन्द्रमुनींद्ररनभिवंदिसि भक्तिर्षिदे कालगचि जगत्प्रभुवनि बेसदिं लक्ष्मणविभु
१०६
३८ कोहं हस्तधारेयिं शासनम ॥ वृ ॥ एरडर्नूर बाडदोलगी जिनगेहवे पूज्यमेंदक्करसर कां
३९ के बिल्बु बिय मुंबल मुंबलिदायमा दियागेरडरुवन्तु पोन्नरुवणं समकने माडि शासनं ।
४० बरेयिसि कोहु धर्मगुणमं मेरेदं नृपमेरु लक्ष्मण ॥ जिननाथावासमं वासवरितु निममं कष्ट
४१ कालेयदुर्भावनेयिं चांडालचोलं सुडिसि किडिसे विच्छित्तियागिदुर्दे नेहने नष्टद्धारमं शाश्वतमतिशय
४२ मातेंबिनं माडि तच्छासनमाचंद्रार्कवारं निले निलिसिदनें धन्नो लक्ष्मभूपं ॥ भरसर्गे सेसेयेन्द
४३ रसर काणिकेयेन्दु दायधर्मंद तेरेयेन्दरुत्रणदिंदग्गल मेन्दरेवीसमनक्कि कोंडवर चांडालरु ॥
४४ स्वस्ति समधिगतपंचमहाशब्दमहासामन्त भुजबलोपार्जितविजयलक्ष्मीकान्तं समस्तारिविजय
४५ दक्षदक्षिणदोर्दण्डं कसले कुलकमलमार्तण्डं मयूरावतीपुरवराधीश्वरं ज्वालिनीलब्धवरप्रसाद क
४६ वर्ष जिनधर्म निर्मलं नेरेकटियंककार नामादिसमस्तप्रशस्तिसहितं श्रीमन्महासामन्त बे
४७ वलाधिपति भुजबल काटरसरु ॥ ॥ जगमेल्लं देसेगे कयूमुगिगेम कोरियनोन्दु कागिणियुम
४८ ना गगनदोलिर्पादित्यं बगेदुदनित्तपने बेल्वलादित्यन वोलु ॥ इन्तेनिसिद बेल्बलादित्य