________________
जैन शिलालेख संग्रह
[ १५४ -
१५ यद पूर्वावतारमेन्तेने ॥ क ॥ श्रीवसुधेशन बावं रेवकनिर्मडिय वल्लभं तुगनात्मावगतसकलशास्त्र निलाविश्रुतकीर्ति
१०४
१६ गंगमंडलनाथ ॥ वृ ॥ रूडिगे रूडिवेत्तेसेद बेल्वलदेशमनाल्द गंगपेर्माडिगलिन्दमणिगेरे नालकेरेवट्टेनिमित्त नाढ नाडा
१७ डिगलुंबमेंबिनेगमा पुरदोलु जयदुत्तरंग पेर्माडियिनाय्तु बूतुगनरेंद्र ननल्लि जि
१८ नेंद्रमंदिर ॥ वृ || संगतमागे माडि तलवृत्तियनल्लिगे मूडगेरि गुम्मुंगोलनादियागेनेगल दिट्ट
१९ में गावरिवाडमेंब बाडंगल शासनं बेरसु सर्वनमस्यमिवेंदु बिहु गुणकीर्तिपंडित मक्ति
२० यिनुत्तमदानशक्तियि ॥ क ॥ उदितोदितमेने विभवास्पदमेने भुवनयूकवन्द्यमेने संचलमागदे गंगा
२१ न्वयमुलिनमिदु सर्वनमस्यवागि नडेयुत्तमिरलु ॥ वृ ॥ परमश्रीजिनशासनक्के मोदलादी मूलसंघ
२२ निरन्तरमोप्पुत्तिरे नन्दिसंघवेमरिंदादम्बयं पेपुवेत्तिरे सन्दर् वलगारमुख्यगणदोलु गंगान्वयविक
२३ तिर्गुरुलु तामेने वर्धमानमुनिनाथर् धारिणीचक्रदोलु ॥ श्रीनाथर् जैनमार्गोत्तमरेनिसि तपः ख्यातियं
२४ तादिदर् सज्ज्ञानात्मर् वर्धमानप्रवरवर शिष्यर् महावादिगलु विद्यानन्दस्वामिगल तम्मुनिपतिगनुजर तार्किका
२५ कमिधानाधीनर माणिक्यनं दिविपतिगलवर शासनोदात्तहस्वरु ॥ तदपत्यर् गुणकीर्तिपंडितर् अवर् तच्छास