________________
-१५४ ]
गावरवादका लेख
४ द्रार्कवारं सलुन्तमिरे । तत्पादपद्मोपजोवि समधिगतपंचमहाशब्द महामंडलेश्वरनुदारमहेश्वरं चलके बलुगडं ( शौर्यमार्तंड )
૧૦૩
ܕ
पतिगे
५ कदाडं संग्राम गरुडं मनुजमान्धातं कीर्तिविख्यातं गोश्रमाणिक्यं विवेकचाणाक्यं परनारीसहोदरं वीरवृकोदरं को
६ पार्थ सौजन्यतीर्थ मंडलीककंठीरवं परचक्रभैरवं रायदंडगोपाल मलेय मंडळीकमृगशार्दूलं श्रीमद्भुव
७ नैकमल्लदेवपादपंकजभ्रमरं श्रीमन्महामंडलेश्वरं लक्ष्मरसरु बेलवल मूनूरुमं पुलिगेरे मूनूरुमन्तेरडरुनूरु
८ मं दुष्टनिग्रह शिष्टप्रतिपालनेयिं प्रतिपालिसुत्तमिरे ॥ वृ॥ अणुगाल् कार्यद शौर्य दाल विजयदाल चालुक्यराज्यक्के कार
९ णमादाल तुलिलाल्तनक्के नेरेदाल कट्टायदाल मिक्क मन्नणेयाल् मातनदाल गलतेव डेदाल विक्रान्तदाल मेलदाल रणदालालदनेन -
चुवावेडेयोलं विश्वासदोलु लक्ष्मण | कलितन मिल्ल चागिगे वदान्यते मेय्गकिगिल्ल चागि मेयगलियेनिपंगे शौचगुणमि११ ल्ल करं कलि चागि शौचिगं निले नुडिवोजेयिल्ल कलि चागि महाशुचिसत्यवादि मंडलिकरोलीतनेन्दु पोगल्गुं बुधमंड
१२ लि लक्ष्मभूपन ॥ कुदुरेय मेले बिल् परसु तोरिंगे सूलिंगे पिंडिवालमेत्तिद करवालवादिडुव कर्कडे पाहव चक्रमेन्दो डेन्तो१३ दरुवरेन्तु पाथि सुवरेन्तु तरुम्बुवरेन्तु निल्परेन्तोदरुवरेन्तु लक्ष्मणनोलान्तु बर्दुकुवरम्यभूभुज ॥ एने ने
१४ गब्द लक्ष्मभूपति जनपतिभुवनैकमहरूदेवादेशं तनगेसदिरे माडिसिदं [ जिनशा - ] सनवृद्धियं प्रवर्धनमागलु || आ चैत्याल