________________
जैन शिलालेख-संग्रह [16२२ द कंचरसं तस सीवटदोलगे धर्मानुरागचितं सहिरण्यपूर्वक
कुडे कोण्डु ॥ श्रीमूलसंधवारा२३ शौ मणीनामिव मार्चिषा । महापुरुषरस्नानां स्थान सेनाम्वयो
जनि ॥ ७ व । आ चन्द्रकवाटान्वयवरिष्ठ२४ रजितसेनमहारकर तदन्तेवालिगल कनकसेनमारकरवर शिष्य ।।
कन्द । चान्द्रं कातंत्रं जैनेन्द्र श२५ ब्दानुशासनं पाणिनि मत्तैन्द्रं नरेन्द्रसेनमुनीन्द्र'गेकाक्षरं पेरंगिवु
मोग्गे ॥ ८ अन्तु जगद्विख्यातरादर २६ रवर शिष्यर् ॥ वृत्त । निनगेनेबेनो शाकटायनमुनीशनन्ताने
शब्दानुशासनदोल पाणिनि पाणिनीयदोले चन्द्र चा२७ न्द्रदोल तजिनेन्द्रने जैनेन्द्रदोला कुमारने गडं कौमारदोल
पोल्परन्तेने पोलर नयसेनपण्डितरोलन्याधि२८ वीतोवियोल ॥ ९ इन्तु समस्तशब्दशास्त्रपारावारपारगर नयसेन
पण्डितदेवर पादप्रक्षालनगे२९ रदु। शकवर्षमोबयनूरेलपत्तदनेय विजयसंवत्सरदुत्तरायण
संक्रान्तियंदु तीर्थद ब३० सदिगाहारदाननिमित्तं निजांबिकेयप्प गोजिकब्बेगे परोक्षविनयं
नगरमहाजनमुं पंचमठस्था३१ नमुमरिये नगरेश्वरद् गडिंबद कोलोललेदु किरुगेरेय केय्योलगे
सर्वबाधापरिहारमा३२ गे बिट्ट केयमत्तर पन्नेरडु । आ केयगे गुड्ढे ईशान्यदोल कविलेय
कल आग्नेयदोलादित्यन कल नैऋ३३ त्यदोल चन्द्रन कल वायव्यदोल पद्मावतिय कल मसगगेरेय
तेक सासिर बल्किय तोटवोन्दु ॥ स्वदत्तां