________________
-१३८ ]
मुकन्दका केख
१० रे तत्पादपद्मोपजीवि ॥ वृसं । विनयक्काधारभूतं पविहितचरितक्काश्रयं स विवेकक्के निवास
९१
११ संपत्तिगे, कुलमवनं सन्ततानूनदानक्के निधानं मान्तनक्कागरमेने नेगलदं सवचोभूषणं भूविनु (सं) (बे )
१२ देवनुद्यद्विधुविशदयशोव्याप्त दिक्चक्रवालं १२ ईव गुणं गुणं पतिहिताचरितं चरितं परोप ( का )
१३ रावसथार्थमर्थमत्र भिज्जिनतत्वमे तत्वमें सद्भावने तम्मोलोन्दि नेलेवेत्तिरे कीतिंगे नोन्तरिन्तु
१४ बेल्देवनुमोल्पनाब्द बलदेवनुमंकद शान्तिवर्मनुं ॥ (३) वचनं ॥ अन्तु सकलगुणगणोतुंगरुं जिनधर्म
१५ निर्मलरुं
निखिलजनोपकारनिरतरुमुदात्तकीर्तिलता निकेतनरुम
गलदेवप्रियतनूभवरुं गोजि
१६ काम्बिका कृशोदर्शन बिडनिबद्ध पट्टरुमागि पोगल्तेवेत्त तत्सहोदरत्रयदोल अग्रभवनप्प सन्धिविग्र
१७ हाधिकारि ॥ वृत्तं । जिनपादांबुजभृंगनंगजनिभं गम्यार्थरत्नाकरं मनुमार्ग विनयार्णवं कलिमल प्रध्वंस
१८ कं केशिराजन बंटिं नयसेन सूरिपदपद्माराधनारत चित्तनुदात्तं नेगल्द विवेक - महोभाग
१९ दोलू ॥ ४ आ महानुभावं धर्मप्रभाव प्रकटीकृत चित्तनागे ॥ कन्दं । सिन्द - कनबलानन्दन कररू
२० पनसमसाइसनिलयं सिन्दनृपनन्दनं लसदिन्दुकरप्रतिमकीर्तिकान्ताकान्तं ॥ ५ जिनधर्मनिमलं सत्य निधा
२१ नननूनदान - अनन्दिन कंचरलं पंचेषुनिमं मुल् गुन्दसिन्ददेशलकामं ॥ ६ एंब पेंपिंग जसक्कमागरमा