________________
जैनशिलालेख संग्रह
[ १३८
९७५ दुर्मति संवत्सर है ( यह अनियमित है क्योंकि शक ९७५ विजय
संवत्सर था ) । ]
९०
[ ए०रि० मै० १९३१ पृ० १९० ]
१३८
मुलगुन्द (मैसूर)
शक ९७५ = सन् १०५३, कन्नड
१-२ श्रीमद्मक्ति मरानतामर किरीटानर्घ्य रत्नप्रमाजालालीढपदारविन्दयुगलः कन्दर्प दर्पापहः । त्रैलोक्योदरवर्तिकीर्तिविंशदश्चन्द्रप्रभः सुप्रमो मन्यानां निवहं निराकुलमलं पायादपायाज्जिनः ॥ १
३ स्वस्ति समस्तभुवनाश्रय श्री पृथ्वीवल्लभ महाराजाधिराज परमेश्वर परमभट्टारकं सत्या
४ श्रयकुलतिलकं चालुक्याभरणं श्रीमत् त्रैलोक्य मल्लदेवर विजयराज्यमुत्तरोत्तराभिवृद्धिप्रव
५ र्द्धमानचन्द्रार्कतारं सलुत्तमिरे । तत्तनयं समधिगतपंचमहाशब्द - महामण्डलेश्वरं वेंगी
६ पुरवरेश्वरं समरप्रचण्डं कुमरमार्तण्डं परकरिमदनिवारणनम्मन गन्धवारणं परिवारनिधानं
७ दानकानीनं हयवत्सराज रूपमनोजं रिपुनृपतिहृदयसेवलं भुवनैकमल्लं मण्डलिक शिरो
८ मणि चालुक्यचूडामणि विद्विष्टसंहारं कटकप्राकारं श्रीमत्त्रैलोक्यमल्लदेवपादपंकजभ्र
९ मरं श्रीसोमेश्वरदेवं बेल्बोकमूनूरुं पुलिगेरेमनूरुमं सुखसंकथा विनोद दिनालुत्तम