________________
जैनशिलालेख-संग्रह
[१३०२४ अंकोविदरुं विदग्धकविगमकवादिवाग्मिस्वरुमतिथियभ्यागत
विशिष्ट२५ जनपूजनप्रियरं हिरण्यगर्भब्रह्ममुखकमलविनिर्गतऋगयजु२६ स्सामाथवंणसमस्तवेदवेदांगोपमांगानेकशास्त्राष्टादशस्मृतिपुराण२७ काव्यनाटकधर्मागमप्रवीणरु सप्तसोमसंस्थावभृथावगाहन
पवित्री२८ तगात्ररुं कांचनक(ल)शसितषछत्रचामरपंचमहाशब्दघटिकाभेरी
रवनि२९ नादितरुमाश्रि(तजन)कल्पवृक्षरुमहितकालांतकरुमकवाक्यरूं ३० शरणागतवज्रपंज(ररुंच)तुस्समयसमुद्धरणहं श्रीकेशवादिस्यदेव३१ लब्धवरप्रसादरुमप श्रीमन्महाग्रहारं पूलियूरोडेयप्रमु३२ ख सासिर्वमहाजनंगल दिव्यश्रीपादपभंगलं (ल)च्छियब्बरसि
यह स३३ हिरण्यपूर्वकमाराधिसि भूमियं पडेदु बसदियं माडिसि खं३४ उस्फु(टि)तजीर्णोद्धरणक्के पदुवण पोलदलु शिवेयगेरियारुमत्तर्व३५ सुगेयं मत्तरिंगडचिमालेक्कदिंदरुवणमं मूरु पणमं तेत्तुवं३६ तागि श्रीयापनीयसंघद पुन्नागवृक्षमुलगणद श्रीवालचंद्रम३७ हारकदेवर कालं कचि विलु ॥ स्वस्ति समस्तभुवनाश्रय
श्रीपृथ्वीवल्लभ महा३८ राजाधिराज परमेश्वर परमभट्टारकं सत्याश्रयकुलतिलकं चालु
क्यामरणं ३९ श्रीमत्प्रतापचक्रवर्ति जगदेकमल्लदेवर विजयराज्यमुत्तरोत्त४० रामिवृद्धिप्रवर्धमानचंद्रार्कवारंबरं सलुत्तमिरे । शकव. ४१ ब १०६७ नेय क्रोधनसंवत्सरदुत्तरायणसंक्रान्तियंदु यमनि४२ यमस्वाध्यायध्यानधारणमौनानुष्ठानजपसमाधिशीलसंपसरप्प