________________
-12.]
डूलिका लेख
८ विख्यातियुते हम्मिकटवेगे सीतेगे सरि मागेणम्बे लच्छलेयोगे
दरु ॥ (३) इष्टज
९ नक्के समय के महाजनभोजन क्केयुस्कृष्टतपोधन र्गेयलिदायब१० नक्के सकंन्यकालिकाग्निष्टगेगेय्दे नालकुसमयक्कनुरागदे बेगविं११ तु संतुष्टते लच्छियब्बरसिगार् सरियर् सचराचरोवियोलु ॥ (४) १२ सकलधरित्रियोलू नेगर्द बंदिजनं सले रूपिनेल गेयं प्रकटतेवेत दा१३ नगुणमं कुलदुनतियं जिनांघ्रिगल्गकुटिलचित्तमं पोगलुतिपुं१४ दु कुंडिय लिंकदंकपालकन कुलोत्तमांगनेयनयिये लच्छुक देवियं १५ जगं ॥ ( ५ ) शरनिधिमेखला वृतवसुंधरेयेंव बिलासिनीमुखांबुरुहदवोल विराजि
१६ सुव बेल्वलनाल के पोदलद शोभेगागरमेनि (सि) पं पूलि तिलकाकृति सिंदेसे दिदा पुरं सुरपु
१७ रमं कुबेरनलकापुरमं नगुगुं विलासदिं ॥ (६) अल्लि ॥ सकलव्याकरणार्थशा
१८ स्वचयदोलु कायंगलोलु संद नाटकदोलु वर्ण कवित्व दोल्ने गर्द वेदांत गलोलु
१९ पारमाथि (क) दोलु लौकि ( क ) दोलु समस्तकलेयोलु वागीशनिंद यशोधि
२० करादर पोगल्वलिगारलवे पेलु सासिर्वर ख्यातियं ॥ ( ७ ) स्वस्ति शकनृपकालातीत संवत्सर
२१ शतगलु ९६६ नेय तारणसंवत्सरद पुष्य सुद्ध १० श्रदिवारमुत्तरायण
२२ संक्रान्तियंदु || यजनयाजनाध्ययनाध्यापनदानप्रतिग्रह षट्कर्मनिरतरुं श्री
२३ (म) चालुक्य चक्रवर्तिब्रह्मपुरि स्थान पितृपितामहमहिमास्पदरक्षणा