SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कडवका लेख १३७ मनोजात इव मानिनीजनमनस्थलीयः (१) रणचतुरश्चतुरजनाश्रयः श्रीसमालिङ्गितविशालवक्षस्थलो नितरामशोभत । असौ महात्मा कमलोचितसगुजान्तरश्रीविमलादित्य इति प्रतीतनामा । कमनीयवपुर्विलासिनीनां भ्रमदक्षिभ्रमरालिबक्रपद्मः ।। यः प्रचण्डतरकरवालदलितरिपुनृपकरिघटाकुम्भमुक्तमुक्ताफलविकीर्णितरुचिरक्ताधिकान्तिरुचिरपरीतनिजकलत्रकण्ठः शितिकण्ठ इव महितमहिमामोद्यमानरुचिरकीर्तिरशेषगङ्गमण्डलाधिराज श्रीचाकिराजस्य भागिनेयः भुवि प्रकाशत यस्मिन् कुनुन्गिलनामदेशमयशःपराज्युखी मनुमा ण पालयति सति श्रीयापनीयनन्दिसंघ'नागवृक्षमूलगणे 'श्रीकित्या चार्यान्वये बहुष्याचार्येष्वतिक्रान्तेषु व्रतसमितिगुप्तिगुप्तमुनिवृन्दवन्दितचरणकूविलाचााणामासीत् (?) तस्यान्तेवासी समुपनतजनपरिश्रमाहार: स्वदानसंतर्पितसमस्तविद्वजनो जनितमहोदयः विजयकीर्तिनाममुनिप्रभुरभूत् । अर्ककीर्तिरिति ख्यातिमातन्वन्मुनिसत्तमः । तस्य शिष्यत्वमायातो नायातो वशमेनसाम् ।। तस्मै मुनिवराय तस्य विमलादित्यस्य शणेश्वर ( ? )पीडापनोदाय मयूरखण्डिमधिवसति विजयस्कन्धावारे चाकिराजेन विज्ञापितो बल्लभेन्द्रः इडिगूर्विषयमध्यवर्तिनं जालमङ्गलनामधेयग्राम शकनृपसंवत्सरेषु शरशिखिमुनिषु (७३५) व्यतीतेषु ज्येष्ठमासशुक्लपक्षदशम्यां पुष्यनक्षत्रे चन्द्रवारे मान्यपुरवरापरदिग्विभागालंकारभूतशिलाग्रामाजनेन्द्रर्भवनाय दत्तवान् तस्य पूर्वदक्षिणापरोत्तरदिग्विभागेषु स्वस्तिमङ्गल १ 'प्रकाशते यस्मिन्' यह पाठ मालूम पड़ता है। २ 'परामुखे' यह अपेक्षित है। ३ श्रीकीाचार्य' जान पड़ता है । ४ 'जिनेन्द्र' ऐसा पाठ मालूम पड़ता है।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy