________________
जैन-शिलालेख संग्रह शब्दानुशासनस्योचैर् रूपसिद्धिर्महात्मना । कृता येन स वाभाति दयापालो मुनीश्वरः ॥ श्री-पुष्पसेन-सिद्धान्त-देव-रक्वेन्दु-सङ्गमात् ।। जातावभाति जैनीयं सर्व-शुक्ला सरस्वती ॥ नम्रावनीश-मौळीद्ध-माला-मणि-गणार्चिदम् । यस्य पादाम्बुजं भातं भातः श्रीविजयो गुरुः ।। सदसि यदकलङ्कः कीर्त्तने धर्मकीर्तिः वचसि सुरपुरोधा न्यायवादेऽक्षपादः । इति समय गुरूणामेकतस्संगतानाम् प्रतिनिधिरित्र देवो राजते वादिराजः ॥ सांख्यागमाम्बुधर-धूनन-चण्ड-वायुः वौद्धागमाम्बुनिधि-शोषण-बाडवाग्निः । जैनागमाम्बुनिधि-वर्द्धन-चन्द्र-रोचिः जीयादसावजितसेन-मुर्नान्द्र-मुख्यः ।। श्रेयांस-पण्डितर ग्गतमायादि-कवायरमळ-जिन-मत-सारर् । न्याय-पर् स्मित-कमठ-1 श्री-युत-द-न-कुन्द-रुन्द्र-कीर्ति-पताकर ।। नमो जिनाय।।
[जिन-शासनकी प्रशंसा । नबि-शान्तरके यशकी प्रशंसा। राजा ओडुग, अशा(बम्म-)देव, और चहल-देवीको प्रशंसा ।
हेमसेन मुनि, शब्दानुशासनके लिये 'रूपसिद्धि' बनानेवाले दयापाल मुनीवर, पुष्पसेन सिद्धान्तदेव, श्रीविजय, इन सबका प्रशंसापूर्वक उल्लेख !