________________
जैनग्रन्थ- प्रशस्तिसग्रह
शब्दार्थरीतिरूपाढ्या गुणालंकारधारिणी । जिनाच भामिनी भूयात् प्रसिद्धेयं महीतले ||३८|| श्रीमता रूपचन्द्रेण कृतेयं श्रीजिन्नार्हणा ।
कारिता भगवद्दास - सघराजेन भक्तितः ॥३६॥
आचार्य क श्री जिनेशेन (जिनसेन) भाषितमहापुराणोक्तविधरनुक्रमात । कृते मर्चा जिनकेवलादया भव्यात्मानः सविदधातु मंगल ||४०|| X
X
X
जिन - सिद्ध-महाचार्योपाध्यायसाधवः सदा ।
कुर्वन्तु संस्तुताः श्रीमद्रूपचन्द्राय मंगल ॥४८॥
१६२
X
इति श्रीमत्पंडित रूपचन्द्र-कृतं श्रसघाधिपति - भगवानदास-कारित
भगबत्समवसरणाचनविधानं समाभं ||
१०८. सुखनिधान ( कवि जमनाथ )
श्रादिभाग :
नाभेयं करुणासि भव्यपंकज - भास्कर ।
शाम्यतं मौख्यमदन नमामि भवशान्तये ||१||
X
X
X
श्री श्रीपाल चरित्रस्य रचने महती मम ।
air प्रजायतेऽत्यंत विदेहस्वस्य चक्रिणः || ४७|| मदबद्ध कलामूढो विद्याभ्यामपरिच्युतः ।
यह शास्त्रकर्तेति गमिष्यामि हसं बुधा ( धान् १) ||४||
तथा च-- कवयः सिद्धसेनाद्या [वय तु] कवयो मताः । मण्यः पद्मरागाचा ननु काचोपि मेचकः ॥४६॥ परं किमत्र पाडित्यं सरलैर्निनदैखिं (रह?) ।
रि रचयाम्येष नाम्ना सुखनिधानकं ॥५०॥
X