________________
यशोधरचरित्र-प्रशस्ति
३. यशोधरचरित्र (पद्मनाभ कायस्थ) आदिभाग:
परमानन्दजननी भवसागरतारिणीं ।
सता हि तनुता ज्ञानलक्ष्मी चन्द्रप्रभः प्रभुः ॥१॥ अन्तभाग :
उपदेशेन ग्रंथोऽयं गुण कीर्तिमहामुनेः। कायस्थ-पद्मनाभेन चितः पूर्वसूत्रतः ॥१०७॥ संतोष-जैसवालेन संतुष्टेन प्रमोदिना । अतिश्लाघितो ग्रंथाऽयमर्थमंग्रहकारिणा ॥१०॥ साधार्विजयसिहस्य जैसवालान्वयस्य च
मुतन पृथ्विराजेन ग्रंथोयमनुमोदितः ॥१०॥ इति श्रोयसाधर चरित्रे दयामुन्दराभिधाने महाकाव्ये माधुश्रीकुशराजकारापिते कायस्थ-श्रीपद्मनाभ-विरचिते अभयरुचिप्रभृतिसर्वेषा स्वर्गगमनं (स्वर्गगमगवणनो नाम) नवमः सर्गः।
जातः श्रीवीरसिहः सकलरिपुकुलवानिर्घातपातो वंशे श्रीतोमराणा निजविमलयशाव्याप्तदिक्चवक्रवालः। दानैर्मानै विवेकन भवति समता येन साकं नृपाणा कषामेषा कवीना प्रभवति धिषणा वर्णने तद्गुणाना ॥१॥ ईश्वरचूडारत्नं विनिहतकरघातवृत्तसंहातः चन्द्र इव दुग्धसिधोस्तस्मादुद्धरणभूपतिर्जनितः ॥२॥ यस्य हि नृपतः यशसा सहमा शुभ्रीकृतत्रिभुवनेऽस्मिन् । कैलाशति गिरिनिकरः तीरति नीरं शुचीयते तिमिरं ॥३॥ तत्पुत्री वीरमेन्द्रः सकलवसुमतीपालचूडामणिर्यः प्रख्यातः सर्वलाके सकलबुधकलानंदकारी विशेषात् । तस्मिन् भूपालरत्ने निखिलनिधिगृहे गोपदुर्गे प्रसिद्धि भुजाने प्राज्यराज्यं विगतरिपुभयं सुप्रजासेव्यमानं ॥४॥