SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ . जनदर्शन के मौलिक तत्व " . .. 10 .. मत्र शुभयोगस्वत्र नियमेन निबरा ।। REM . . शुभयोगः कर्मबन्धहेतरिति न्यायादेव पासवमेदे किन्तु नियमतःशुमकर्माणि नोटयतीति निर्जराकारणं तु समस्त्येव । उदयक्षयोपशमादिरूपता कारणायपूर्वकत्वात् शुभयोगः नानाद्रव्यसंभूवैकोषधेन जापमानशोषणपोषसत् क्यबन्धात्मककार्यव्यसम्पादनाहः । तथा चागमः वंदपएणं मन्ते जीवे कि जणयह गोषमा। बंदगएण नीया गोयं कर्म खवेइ,उबागीय कम्मं निबंध" इत्यादि । मानवनिरोधः संवरः॥प्र०२॥ पासवस्व निरोधः कर्मागमनद्वारसंवरणात् संवर उच्यते। सम्यक्त्वं विरतिरप्रमादोऽकषायोऽयोगश्च ।।०२॥ एते पञ्च संवराः सन्ति । यथार्थतत्त्वश्रद्धा-सम्यक्त्वम् ॥ ३० ॥३॥ जीवादितत्त्वेषु यथार्था प्रतीतिः सम्यक्त्वम् । औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकानि ॥ ०५४॥ अनन्तानुगन्धिचतुष्कस्य दर्शनमोहनीयत्रिकस्य चोपशमे-औपमिकम् , . तत्क्षये-शायिकम् , तन्मिश्रे च क्षायोपमिकम् । औपशमिकसम्यक्त्वात् पततः मिथ्यात्वं च गच्छतः-सास्वादनम् 1 मिश्रात् क्षायिकं गच्छतः तदन्त्यसमये तत्प्रकृतिवेदनात्-वेदकम्। निसर्गजं निमित्तजन।।०२५॥ प्रत्येकं सम्पत्वं निसगंज निमित्तजञ्च भवति । तत्र गुरूपदेशादिनिरपेक्षं निसर्गजम् । तदपेक्षा निमितजम् । दया करणापेक्षमपि ।। प्रश६ ।। परिणामविशेषः करणम् ।।३० १७ ॥ यथाप्रवृत्यपूर्वानिवृत्तिभेदात् विषा ।।प्र०५८॥ १-उत्तराध्ययन २६१० २-मिथ्यात्वमिनतम्यक्त्यमोहनीयानि । ३-हावत् सम्यक्त्वरसास्वादनेनेति बालावनम् । . .. .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy