SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व कालः समयादिः ॥ प्र० ११६ ॥ निमेषस्यासंख्येयतमो भागः समयः । कमलपत्रभेदाद्युदाहरणलक्ष्यः । आवि शब्दात् प्रावलिकादयश्च । 898] उक समयावलियमुहूत्ता, दिवसमहोरतपक्खमासाय । जुगपलिया, सागर श्रीसप्पि परियट्टा । वर्तमापरिणामक्रियापरत्वापरत्वादिभिर्लक्ष्यः ॥ प्र० ११२० ॥ 1 वर्तमानत्वम् वर्तना । पदार्थानां नानापर्यायेषु परिणतिः परिणामः । क्रिया-प्रतिक्रमणादिः । प्राग्भावित्वम्-परत्वम् । पश्चाद्भावित्वम् अपरत्वम् । आकाशादेकद्रव्याण्यगतिकानि ॥ प्र० ११२१ ॥ आकाशपर्यन्तानि त्रीणि एकद्रव्याणि - एकव्यक्तिकानि, प्रगतिकानि- मतिक्रिया शून्यानि । बुद्धिकल्पितो बस्तंबशो देशः ॥ प्र० १।२२ ॥ वस्तुनोऽपृथग्भूतो बुद्धिकल्पितोऽशो देश उच्यते । निरंशः प्रदेशः ॥ प्र० ११२३ ॥ निरंशी देशः प्रदेशः कथ्यते । परमाणुपरिमितो वस्तुभाग इत्यर्थः, विभागी प्रतिच्छेदोऽप्यस्य पर्यायः । पृथग्वस्तुत्वेन परमाणुस्ततो भिन्नः । असंख्येयाः प्रदेशा धर्माधर्मलोकाकाशेकजीवानाम् ॥ प्र० १२४ ।। अलोकस्यानन्ताः ॥ प्र० ११२५ ॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥ प्र० ११२६ । चकारादनन्ता अपि । परमाणोः ॥ प्र० ११२७ ॥ परमाणोरेकत्वेन निरंशत्वेन च न प्रदेशः । एवं च कालपरमाण्वोरप्रदेशित्वम् । शेषाणां तु सप्रदेशत्वम् । कनलोकेऽवगाहो धर्माधर्मयोः ॥ प्र० ११२८ ॥ धर्माधर्मास्तिकाय सम्पूर्ण लोक व्याप्य तिष्ठत इत्यर्थः ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy