SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ 8ä Í जैन दर्शन के मौलिक तत्त्वं भवप्रत्ययो देवनारकाणाम् || प्र० २।१५ क्षयोपशमनिमित्तश्च शेषाणाम् ।। प्र० २।१६। मनोद्रव्यपर्यायप्रकाशिमनःपर्याय' || प्र० २।११ द्विविधोऽयम्-ऋजुमतिः‍ विपुलमतिश्च । विशुद्धिक्षेत्रस्वामिविषयभेदादबधेर्भिन्नः ॥ प्र० २०१८ | निखिलद्रव्यपर्यायसाक्षात्कारि केबलम् ॥ प्र० २|१६| मतिश्रुतविभङ्गास्त्वज्ञानमपि ॥ प्र०२/२० faraisafa - स्थानीयः * । तन्मिथ्यात्विनाम् ॥ प्र० २२२१| मिथ्यात्वनां ज्ञानावरणक्षयोपशमजन्योऽपिबोधो मिथ्यात्वसहचारित्वात् अशानं भवति । तथा चागमः सेसिया मई, मइनाणं च मइ अन्नाणं च । विसेतिया समदडिस्स मई मइनाण, मिच्छादिस्ति मई, महश्रन्नाणं । यत्पुनर्ज्ञानाभावरूपमौदयिकमशानं तस्य नामोल्लेखः । मनःपर्यायकेवलयोस्तु सम्यग्दृष्टिष्वेव भावात्, अज्ञानानि त्रीणि एव । सामान्यप्राहित्वाद् दर्शनमनाकारः ॥ प्र०२/२२| वस्तुनो विशेषधर्मान् गौणीकृत्य सामान्यानां ग्राहकं दर्शनम् - अनाकार उपयोग इत्युच्यते । चक्षुरचक्षुरधि केवलानि ॥ प्र० २२२३॥ तत्र चक्षुपः सामान्यावबोधः चतुर्दर्शनम्, शेषेन्द्रियमनसोरचतुर्दर्शनम १ -- अनेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवति, न तु भावमनसः, श्रमूर्त्तत्वात् तेषाम् । २ -- साधारणमनोद्वयमाहिणी मतिः ऋऋणुमतिः, घटोऽनेन चिन्तित इत्यseeसायनिबन्धनं मनोद्रव्यपरिच्छितिरित्यर्थः । ३ - विपुलविशेषग्राहिणी मतिः विपुलमतिः, घटोऽनेन चिन्तितः स च सौवयंः, पाटिलपुत्रकोऽद्यतनो महान् इत्यध्यवसायहेतुभूता मनोद्रव्यविशतिरिति । ४ -- विविधा मङ्गाः सन्ति यस्मिन् इति विभङ्गः । ५- कुत्सायें नम समासः । कुत्सितत्वं चात्र मिथ्या संवर्गात् ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy