SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व [ ४६१ ५२ -- सर्वे नया अपि विरोधभूतो मिथस्ते सम्भूय साधु-समयं भगवन् ! भजन्ते - -न० क० २२ ५.३ --- एकान्तानित्ये एकान्तनित्ये च वस्तुनि व्यवहारो-व्यवस्था न घटते -सू० कृ० २५/३ ५४ --- य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन ! शासनं ते ॥ ५५ - हि०, अक्टूबर ५, १६५६ ५६ ---तया सच्चेण संसन्ने मेति भूएसु कप्पए । सू० १११५/३ ५७---पवड्डइ बेरमसंजयस्स । - सू० १११०११७ ५८ - स्यात् अस्ति एव । -स्या० मं० २६ ५६ सत् । ६० - सदेव |
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy