SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व अलोए पsिहया सिद्धा, लीयम्गेय पइडिया । इहं बोदिं चरत्ताणं, तत्थ गंतूण सिज्मइ || -उ० ३६/५६-५७ ७१ - कम्म गुरु यत्तवाए, कम्म मारियतार, कम्म गुरु संभारियताए...... नेरइया नेरइएस सववज्जंति भग• ६ ३२ ७२ -- सहजोर्ध्वगमुकस्य, धर्मस्य नियमं बिना । t - ४४७. कदापि गगनेऽनन्ते, भ्रमणं न निवर्तते ॥ - द्रव्यानु० त० १०१६ 1 ७३ - जाव चर्ण भंते । से जीवे नो एश्रइ जाव नो तं तं भावं परिणमद्द, तायं च णं तस्य जीवस्स ते अंतकिरिया भवइ ? - हंता, जाव-भवइ । - भग० ३।३ ७४ - जैन० दी० ५|४२ ७५ -- अन्नस्स दुक्खं अन्नोन परियाय इति, अन्नेण कडं श्रन्नो न परिसंवेदेति, पत्तेयं जायति, पत्तेयं मरई, पत्तेयं चयइ, पत्तेयं उवबबइ, पत्तेयं मंझा, पत्तेयं सन्ना, पत्तेयं मन्ना एवं विन्नू वेदणासू० २1१ ७६ - अप्पा मित्तममित्तंच, दुपट्टिय सुपहिय । उत्त० २०|३७ ७७ - अण्णानदी गाणी, जदि मरणदि सुद्ध संपद्मोगादो हवदिति दुक्खं मोक्खं, पर समय रदो हवदि जीवो । पञ्च० १७३ ७८ - सिद्धा सिद्धि मम दिसन्तु -श्राव● चतु०
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy