SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ : बाईस : १-कम्मश्रणं मंते जीवे नो कम्मश्र विभत्तिभावं परिणमई । कम्मश्रणं जो णां श्रकम्मश्र विभत्तिभावं परिणमई | -भग० १२/५, २ - कर्मज लोक चित्र्यं चेतना मानसं च तत् -अभि० चि० ३---जो तुत्लमाहणांण फले बिसेसो ण सो विणा हेउ कज्जतणो गोयमा । astor हेऊय सो कम्म - वि० भा० ४ -- अात्मनः सदसत्प्रवृत्त्या [)कृष्टास्तप्रायोग्यपुद्गलाः कर्म । ... - जै० दी० ४११ ५--- ईश्वरः कारणं पुरुषकर्माफलस्य दर्शनात् न्याय० सू० ४।१ ६ -- अन्तःकरणधर्मत्वं धर्मादीनाम् । पांखा, सूत्र० ५२५ ७ - जस्हा कम्मस्न फलं, विसयं फासेहिं भुंजदे णिययं । जीवेण सुहं दुक्खं, तम्हा कम्माणि मुत्ताणि. -पश्चा० १४१ ८--मुतो कासदि मुतं, मुत्तो मुतेण बंध मणुहवदि । जीवो मुत्ति विरहिदो, गाहदि तेतेदि उम्माहदि... - पंञ्चा० १४२ ६ - जीवपरिपाप हेउ कम्मत्ता पोग्गला परिणमति । पोग्गल कम्म निमित्तं जीवो वि तहेब परिणम || १० रूवि पि काये भग० १३-७, tatate Rafta -भग० १७-२ वण्ण रस पंच गन्धा, दो फासा श्रहमिच्छया जीवे । णो संति अमुत्ति तदो, ववहारा मुत्ति बंधादी - -प्र० वृ० पृ० ४५५ द्रव्य० सं० गा० ७ ११- रुवी जीवा चेन अरूवी जीवा चेव स्था० २ १२ - कर्म बन्ध के हेतु (१) ज्ञानावरणीय - (९) ज्ञान प्रत्यनीकता, (२) ज्ञान- निहब, (३) ज्ञानान्तराय,
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy