________________
जैन तीर्थकर भगवतो महावीरस्याऽऽगामि- पञ्चविंशतितम निर्वाणशताब्दी (१९७४ई०)समायोजनप्रसङ्ग एतादृड् महनीयं ग्रन्थ प्राच्यविद्याविशारदानां जनसाधारणस्य च समक्षं प्रस्तुवतामस्माकं तस्मै लोककल्याणक भगवतेऽर्हते श्रद्धाप्रसूनाञ्जलिसमर्पणमिवेति नितरा मोदामहे ।
माननीयानामनेकेषां विद्वद्वरेण्यानामाशीर्वादैर्वयमतितरा प्रोदसाह्यामहि । किञ्च, भारतप्रशासनस्य शिनमन्त्रिणः, केन्द्रीयसस्कृत मण्डलन्य शिक्षामन्त्रालयाधिकारिणाञ्च बयश्यं कृतज्ञतां प्रकाशयामो यैरस्य ग्रन्थस्य प्रकाशनार्थमर्थानुदानरूप विशिष्ट साहाय्यं प्रादायि ।
वयं दृढं विश्वमिन यदेतद्ग्रन्यः प्राच्यविद्याविशारदैः समधिकं स्तोष्यते । मानुषमात्रसुलभतया दृष्टिप्रमादाज्जाता मुद्रणसम्बन्धिनी वाऽनवधानता क्षन्तव्या विद्वद्भिः । किञ्च -
दोषान्निरस्य गृह, जन्तु गुणमस्य मनीषिण' । पांसूनपास्य मञ्जर्या मकरन्दमिवालय ||
इति शम्