________________
एवं च चतुर्थे मण्डले - 'यो मनुष्याकारोऽनन्तदानदाता सर्वज्ञश्चान् विद्यते सः स्वपूजकैरेव स्वपूजां कारयति । अन्यच्च पञ्चमे मण्डले -- 'समुद्रसदृशादर्हन्ताज्ज्ञानांशं सम्प्राप्य देवा" अपि पूज्यन्ते ' अपरञ्च द्वितीये मण्डले'हे अग्निदेव ! अस्यां वेद्यां मनुष्यात् प्रागर्हदुदेवस्य मनसा पूजनं दर्शनं च कुरु. तत आह्वानं कुरु. तदनन्तरं पवनोऽच्युतेन्द्रादिदेवानामिव तत्पूजां कुरु'"" । अस्य पञ्चमे सप्तमे "" च मण्डले उभयत्र अन्यत्रापि "" अर्हत्पदयुक्तानि मंत्राणि दृष्टिपथमायान्ति ।
सन्दर्भोल्लेखाः
१. ऋवे - १०।१२६ ॥
४. ब्रसू - २।१।११। ७. परिव्राट्कामुक शुनां एकस्यां प्रमदातनौ । कुणः कामिनी भक्ष्यस्तिस्र एता हि कल्पनाः ॥
८. न्याकुल- द्वितीयो भागः - प्राक्कथन ॥ १०. ईशो - ५॥
१२. अष्टा- अस्ति नास्ति दिष्ट मतिः ४|४|६० ॥
२.
५.
यवे - ( ईशो) अ-४०
कठो - २६||
३. मभा - वनपर्व ३१३।११७॥
६. योक्स - १४५ ।।
५२
६.
११. रमका ।
१३. काशिका - अस्ति नास्ति दिष्ट मति: ४ । ४ । ६०।१६१० ।। १४. मस्मृ-योऽवमन्येत ते मूले हेतुशास्त्राश्रयात् द्विजः । स साधुभिर्बहिष्कार्यः नास्तिको वेदनिन्दकः ॥ १५. छान्दो - ६।२।१॥ १६. श्रीभगी - १६८ ॥
तसू - १।२।।
२।११।।
१७. छान्दो - ६।२।१ ॥
१८. सुशांभा - २२|३||
१९. कठो-येय प्रेते विचिकित्सा, मनुष्येऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाहं
वराणामेष
वरस्तृतीयः ॥ १|१६||
२०. असू तर्कपाद २।११-१२।
२२. श्रीभगी - १०।२२ ॥ २५. मुको- १|१|५|| २८. श्रीभगी - ११ । ५३ ।। ३१. श्रीभगी - २।४५ ॥
३३. ऋवे - १०/२/२७/१६॥
३४. अष्टा - अधिरीश्वरे ११४६७॥, स्वामीश्वराधिपतिः २/३/३६॥ यस्मादधिक यस्य वेश्वरवचन तत्र सप्तमी २३६॥ ईश्वरेतोसुनकसुनौ ३|४|१३|| तस्येश्वरः
५।११४२ ।।
२१. मस्मृ - ४।१२४॥
२४. मुको- १।२७॥
२३. ऋवे - १०।४४६ ॥ २६. श्रीभगी - ८।२४-२५।। २७. २६. श्रीभगी - ६।२०- २१ ।। ३०. ३२. श्रीभगी - २१५३॥
श्रीभगी - ८|२८||
श्रीभगी- २४२ ॥
जनदर्शन आत्म-द्रव्यविवेचनम्