________________
सिद्धस्वञ्च ११५, मंसारित्वमात्मनः ११५, सिदत्वमात्मनः ११६, आत्मनस्त्रविष्यम् ११६ । समोल्लेखाः ११७ । मात्मनो बहुत्वम्
११६-१७० आत्मनां संसारिमुक्तत्वम् १२१, संसारिणां वैविध्यम् १२१, संसारिगामन्ये भेदाः १२२, स्थावरभेदाः १२२, त्रसभेदाः १२३, त्रसस्थावराणामिन्द्रियविभाग: १२४, संज्ञिनो जीवाः (समनस्का) १२४, देवानां दिव्यभावाः १२५, देवानामुत्पत्तिस्थानानि १२६, देवानां विभेदा १२६, देवाना सामान्यभेदाः १२६, भवनवासिनो देवाः १२७, भवनवासिनां भवनानि १२८, नागकुमारादीना भवनानि १२८, व्यन्तरदेवाः १३०, किन्नराः १३०, किम्पुरुषाः १३०, महोरगाः १३१, गन्धर्वाः १३१, यक्षाः १३१, राक्षसाः १३२, भूताः १३२, पिशाचा: १३२, ज्यौतिष्कदेवा. १३३, सूर्यः • ३३, चन्द्रः १३४, ग्रहाः १३४, नक्षत्राणि प्रकीर्णकतारकाश्च १३४, वैमानिकदेवाः १३५, कल्लोपपन्नाः कल्पातीताश्च १३५, देवानां लोकान्तिकत्वम् १३६, देवानां स्थितिप्रभावाद्य क्षमा क्रमशः ही ताधिकत्वम् १३६, नारका. १३७, नरकभूनीनामाधारा: १३८, रत्नप्रभायाः विभागः १३८, शर्कराप्रमादीनां वाहुल्यम् १३८, रत्नप्रभादिपृथिवीषु नरकसंख्या १३६, नारकाणामशुभतरत्वम् १४०, लेश्याशुभतरत्वम् १४०, परिणामाशुभतरत्वम् १४१, देहाशुभतरत्वम् १४१, वेदनाऽशुभतरत्वम् १४१, विक्रियाशुभतरत्वम् १४१, नारकाणा परस्पर दु खोत्पादकत्वम् १४२, मानुषा. १४२, मानुषाणा भेदाः १४२, आर्या. १४३, म्लेच्छा १४५, तिर्यञ्च १४६ । आत्मनः पारतन्त्र्यम् १४७, रागः १४७, द्वेष. १४७, मिथ्यात्वम् १४८, आर्तध्यानम् १४८, रौद्रध्यानम् १४८, सकषायत्वम् १४६, क्रोधः १४६, मानम् १५०, माया १५०, लोभः १५० । आत्मनो भवान्तरसंक्रमणम् १५१, भवान्तरप्राप्ति: १५१, सम्मूर्छनम् १५१, गर्भः १५१, उपपादः १५२, गर्भजाः जीवा. १५२, जन्माश्रयाः १५३, योनीनामुत्तरभेदाः १५४, शरीराणि १५४, शरीररचना १५४, शरीरस्वामिनः १५५, शरीराणा सौक्ष्म्यम् १५५, शरीराणामसख्येय गुणत्वम् १५६, शेषयोरनन्तगुणत्वम् १५६, तेजसकार्मणयोरनादिसम्बन्धत्वम् १५६, कार्मणस्योपभोगरहितत्वम् १५७, विग्रहगति. १५७, गतेविध्यम् १५६, गतेरनुश्रेणित्वम् १५६, गतौ समयनिर्धारणम् १५६, विग्रहगतावनाहारकत्वम् १५६ । आत्मकर्मणो. सम्बन्धः १५६, किमिद नाम कर्म ? . ६०, कर्मणां रागाद्युत्पादकत्वम् १६०, अनादिः कर्मपरम्परा १६०, नूनकर्मोत्पत्तिः १६१, आत्मना कर्मणामनादिः सम्बन्धः १६२, आत्मकर्मणोः पृथक्त्वम् १६२ । आत्मज्ञानयोः सम्बन्ध. १६३, आत्मनो शानस्वभावः १६३, आत्मशानयोरेकरवम् १६४, आत्मनो ज्ञानप्रमाणत्वम् १६४, ज्ञानशेययोः परस्परमगमनम् १६५, ज्ञानशेययोः परस्परं गमनम् १६५, आत्मनो शेयत्वं शायकत्वञ्च १६५, आत्मज्ञानयोः कर्तृकरणत्वम् १६६ । सन्दर्भोल्लेखाः १६६-१६९