________________
जैनदर्शने oय-विवेचनम् ६८, पुद्गलः ६८, पुद्गलस्य चत्वारी भेदा: ६६, स्कन्धभेदाः ६६, परमाणु : ६६, रूपिणः पुद्गलाः ७०, शब्दस्य पुद्गलपर्यायत्वम् ७१, शब्दस्य पुद्गलगुणत्वनिरसनम् ७१, धर्मद्रव्यम् ७२, धर्मशब्दस्य द्रव्यवाचकत्वम् ७२, धर्मद्रव्यस्यावश्यकता ७२, धर्मद्रव्यस्य स्वतन्त्रं कल्पनम् ७३, धर्मद्रव्यस्य सहायस्वरूपम् ७३, ईथराख्य आधुनिको गतिमाध्यमः ७३, ईथरधर्मद्रव्ययो साम्यम् ७५, अधर्मद्रव्यम् ७५, अमंद्रव्यस्यापेक्षा ७६, आकाश: ७६, शब्दगुणकमाकाशम् ७६, आकाशजन्यं साहाय्यम् ७७, आकाशस्य विभेदो ७७, नाकाश गतिस्थितिहेतु ७७, काल. ७७, कालस्य स्वतन्त्रद्रव्यत्वम् ७८, कालस्यानन्तत्वम् ७८, कालस्य शाश्वताशाश्वतत्वञ्च ७८, कालस्य वर्तनाक्षेत्रम् ७६, कालस्य क्षेत्रविस्तार ७६, कालस्याधारः ७६, कालस्य भेदा. ७६, कालस्य स्कन्धाद्यभावत्वम् ८०, कालस्यास्तिकायत्वाभाव ८० इतरवर्शनाभिमतद्रव्याणामवान्तर्भावः ८०, चार्वाक बौद्धयोर्द्रव्यविवेचनम् ८०, वैशेषिकाणि द्रव्याणि ८१, मीमासकद्रव्याणि ८२, साख्यद्रव्याणि ८२, अन्येषा द्रव्याणि ८२, एषां जैनद्रव्येष्वन्तर्भावः ८३, वैशेषिका द्रव्यातिरिक्ता षड्पदार्था ८४, गुणादीनामपृथवपदार्थत्वम् ५४, क्रियाया अपृथक्त्वम् ८५, सामान्यस्यापृथक्त्वम् ८५, विशेषस्यापृथक्त्वम् ८५, समवायस्यापृथक्त्वम् ८५, अभावस्यापृथक्त्वम् ८६, अवयवावयविनोरपृथक्त्वम् ८६, द्रव्याद् गुणपर्यायाणामपृथक्त्वम् ८८, गुणस्य द्रव्यत्वखण्डनम् ८६ । स्याद्वादस्तदीयं व्यवस्थानियामकत्वञ्च ०, स्याद्वादस्यार्थ ६०, स्याद्वादस्य परिभाषा ६१, स्याद्वादे सप्तभङ्गा. ६१, स्याद्वादे एवकारप्रयोग ९२, स्याद्वादे स्याच्छब्दप्रयोग ६२, सुस्पष्टत्व सहजगम्यत्वञ्च स्याद्वादस्य २, स्याद्वादस्य त्रिगुणात्मकता ६३, स्याद्वादस्य नयापेक्षत्वम् ६४, नयाना द्वैविध्यम् ६६, नयाना निश्चयव्यवहारत्वम् ६७, स्याद्वादस्य सापेक्षत्वम् ६७, स्याद्वादस्य सशयवादत्वम्, अनिश्चिततावादत्व वा ? ८ । सन्दर्भोल्लेखाः ६६-१०२ ।
जैनदर्शन श्रात्मद्रव्यम्
१०३-११७ आत्मशब्दस्य व्युत्पत्तिस्तल्लक्षणं व्याख्या च १०५, आत्मशब्दस्य व्युत्पत्ति. १०५, जीवस्य लक्षणम् १०६, जीवस्य शुद्धाशुद्धस्वरूपम् १०६, जीवस्य स्वभाव-विभावपरिणमनम् १०६, आत्मनो मूर्त्तामूर्त्तत्वम् १०७, आत्मनोऽलिङ्गग्रहणत्वम् १०८, आत्मनो बन्धत्वम् १०८, आत्मनो भावबन्धः १०८, आत्मनः कर्तृत्वम् १०६, आत्मनश्चेतन कर्मकर्तृत्वम् १०६, आत्मन शुद्धाशुद्ध भावकर्तृत्वम् १०६, आत्मन. कथञ्चिदकर्तृत्वम् ११०, आत्मन: पुद्गलस्कन्धाकर्तृ त्वम् ११०, आत्मनः कर्मवर्गणानामप्यकर्तृत्वमप्रेरकत्वञ्च ११०, आत्मनः कथञ्चिद्भोक्तृत्वम् १११ आत्मनः स्वदेहप्रमाणत्वम् १११, समुद्घाताः ११२, आत्मनो लोकव्यापकत्वम् ११३, देहाद्देहान्तरत्वम् ११३, स्वप्रदेशप्रमाणत्वम् ११४, आत्मनो नित्यानित्यत्वम् ११४, आत्मनः ससारित्व
२