SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा म्बद्धं 'येन' कारणेन 'ततः' तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । केन क्रियते ! इत्याह-- 'जीवेन' जन्तुना, तत्र जीवति - इन्द्रियपञ्चकमनोवाक्कायबलत्रयोच्छ्वासनिःश्वासाऽऽयुर्लक्षणान् दश प्राणान् यथायोगं धारयतीति जीवः । क इत्थम्भूतः ? इति चेद् उच्यतेयो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिर्वर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनज्ञानचारित्रासप - त्वरत्नत्रयाभ्यासप्रकर्षवशाच्च निःशेषकर्माशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मेत्यादिपर्यायः । उक्तं च- यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च । संसत परिनिर्वाता, सात्मा नान्यलक्षणः ॥ इति । कैः कृत्वा जीवेन क्रियते ? इत्याह – 'हेतुभिः ' मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः, "पडिणीयत्तण निन्हव, पओस उवघाय अंतराएण । अञ्च्चासायणयाए, आवरणदुगं जिओ जयइ || " इत्यादिभिर्विशेषप्रकारैरिहैव ( गा० ५३ ) वक्ष्यमाणैः । तदयमत्र तात्पर्यार्थः क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । कथमेतत्सिद्धिः ? इति चेद् उच्यते-- इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं क्ष्मापतिद्रमकमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यम्, मा प्रापत् सदा भावाभावदोषप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् " । सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेव चास्माकं कर्मेति मतमिति तत्सिद्धिः । यदवोचाम श्री दिनकृत्यटीकायां जीवस्थापनाधिकार एनमेवार्थम् -- क्ष्माभृद्रङ्ककयोर्मनीषिजडयो: सद्रूपनीरूपयोः, श्रीमद्दुर्गतयोर्बलाबलवतोर्नीरोगरोगार्त्तयोः । सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, अन्यत्राप्युक्तम् यत् तत् कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥ आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं चित्रमदृष्टं कर्मसंज्ञितम् ॥ पौराणिका अपि कर्मसिद्धिं प्रतिपद्यन्ते । तथा च ते प्राहु: यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ यतत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवज्येष्ठ !, दैवमित्यभिधीयते ॥ १ पर्यायाः क० ख० घ० । २ कार है ग० । ३ चेद्-इहा° स्व० ग०
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy